SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १०२ बृहत्कस्पसूत्र गणावच्छेयगं वा अण्णं गणं उवसज्जित्ता पं विहरित्तए, कप्पइ से आपुच्छित्ता आयरियं वा जाव गणावच्छेयगं वा अण्णं गगं उपसंपञ्जित्ता में विहरित्तए, ते य से वियरेज्जा एवं से कप्पइ अण्णं गण उवसंपञ्जिता णं विहरित्तए, तें ये से नी वियरेज्जा एवं से नो कप्पड़ अण्णं गर्ण उवसंज्जित्ता णं विहरित्तए ॥ सू० २२ ॥ छाया-आचार्योपाध्यायश्च गणोद अपक्रम्य इच्छेत् अन्यं गणम् उपसंपद्य वित्तम् . नो तेस्य कल्पते आचार्योपाध्यायस्य आचार्योपाध्यायत्वम् अनिक्षिप्य अन्य गणम् उपसपद्य विहतम् , कल्पते तस्य आचार्योपाध्यायस्य आचार्योपाध्यायत्वं निक्षिप्य अन्य गणम् उपसंपद्य विहर्तम् , नो तस्य कल्पते अनापृच्छय आचार्य वा यावत् गणावच्छेदक वा अन्यं गणम् उपसंपद्य विहर्त्तम्, कल्पते तस्य आपृच्छय आचार्य यावत् गणावच्छेदक वा अन्य गणम् उपसंपद्य विहर्तुम् , ते च तस्य वितरेयुः एवं तस्य कल्पते अन्य गा उपसंपद्य विहर्त्तम् , ते च तस्य नी वितरेयुः एवं नो कल्पते अन्यं गणं उपसंपद्य विहर्तुम् ॥ सू० २२॥ चूर्णी-'आयरियउवज्झाए य' इति । इदम् आचार्योपाध्यायसूत्रं गणावच्छेदकसूत्रवदेव सर्व व्याख्येवम् , विशेष एतावानेव यत्तत्र गणावच्छेदकपदेन व्याख्या कृता अत्र तु आचार्योपाध्यायपदेन व्याख्या विधेया, इति । आचार्यगं सहित उपाध्याय- आचार्योपाध्यायः, शाकपार्थिवादित्त्वात् मध्यमपदलीपी समासः तेन 'आचार्योपाध्यायौ' इत्यों बीयः । आचार्थोपाध्याययोः समानविधिकत्वादे कस्मिन्नेव सूत्रे उभ योविधिः प्रतिपादित इति ॥ सू० २२ ॥ पूर्व भिक्षुप्रभृतीनां ज्ञानार्थ गणान्तरगमनविधिः प्रतिपादितः, सम्प्रति तेषां संभोगार्थ गणान्तरंगमनविधिमाह-'भिक्खू य' इत्यादि । सूत्रम्-भिक्खू य गणाओ अवक्कम्म इच्छेज्जी अण्णं गणं संभोगपडियाएं उवसंपब्जिताणे विहरित्तए नो से कप्पइ अणाधुरिछत्ता आयरिय वा जवि गणावईयगं वा अण्णं गगं संभोगडियाए उसंपज्जिती णं विहरित्तए, कंप्पई से आपुच्छित्ता आयरियं वा जाव गणावच्छेयगं वा अण्णं गणं संभोगपडियाए उवसंपज्जित्ता ण विहरित्तए, ते य से वियरेज्जा एवं से कप्पई अण्णं गणं संभोगपडियाए उपसंपज्जित्ता णं विहरित्तए, ते य से नो वियरेज्ना एवं से नो कप्पइ अण्णं गर्ग संभोगपडियाए उवसंपत्तिा णं विहरितए, जत्थुत्तरियं धम्मविणयं लभेज्जा, एवं से कप्पड अण्णं गणं संभोगपडियाए उवसंपज्जित्ता ण विहरित्तए, जत्त्युत्तरिय धम्मविणयं नोलभेज्जा एवं से नो कप्पा अण्णं गग संभोगपडियाए उपसंपज्जित्ता णं विहरित्तए ॥ सू०२३॥ ___छाया-भिक्षुश्च गणात् अपक्रम्य इच्छेत् अन्यं गणं संभोगप्रत्ययेन उपसंघद्य विह. तम् नो तस्य कल्पते अनापृच्छय आवार्य वा यावत् गणावच्छेदकं वा अन्यं गणं संभोमप्र. स्ययनम् उपसपथ विहर्त, कल्पते तस्य आपृच्छय आचार्य वा यावत् गणावच्छेदकं वा
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy