SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ७८ बृहत्कल्पसूत्रे भाष्यम् -- अव्वावड-अव्वोगड- अपरा - ऽमरपरिग्गहियवत्थूणि । नाणा विभेयाणि य, नायव्वाणीह जहजोग्गं ॥ १० ॥ छाया—अव्यापृताऽव्याकृताऽपरामर परिगृहीतवास्तूनि । नानाविधमेदानि, झातव्यानीह यथायोग्यं ॥ १० ॥ अवचूरी -- 'अव्वावड ०' इति । अव्यापृतानि अव्याकृतानि, अपरपरिगृहीतानि अमरपरिगृहीतानि चेति चत्वारि वास्तूनि नानाविधभेदानि अनेकभेदयुक्तानि इह शास्त्रे यथायोग्यं ज्ञातव्यानि । तथाहि - अव्यापृतानि शटितपतितादिना न तत्र केनापि वासो विहितस्तादृशानि, अव्याकृतानि बहुजनस्वाभिकत्वेन तेषु न केनाप्येकेन स्वायत्तीकृतानि, अपरपरिगृहीतानि नान्यैः कैश्चिदधिष्ठितानि अस्वामिकानीव स्थितानि, अमरपरिगृहीतानि कृतव्यन्तरादिदेवनिवासानीति । तत्र अव्यापृतं वास्तु यथा कश्चित् कौटुम्बिको गृहं निर्मापितवान् तत्र वस्तुमारब्धवान् तस्य कुमुहूर्तादिसंयोगे निर्मापितत्वेन स तत्र न सुखं वस्तुं शक्नोति, तत्र वासानन्तरं प्रतिदिनं द्रव्यहानिः प्रारब्धा ततः स तं मुक्तवान् न तत्र कोऽपि वसति तद् वास्तु अव्यापृतं प्रोच्यते १ । अव्याकृतं यथाकेनापि माढयेन श्रेष्ठिना गृहं निर्माणितम्, तस्य बहवः सुता आसन्, मृते च तस्मिन् तद् गृहं दायादगणगोष्ठीसत्ताकं जातं, नैकस्य, कियत्कालानन्तरं क्षीणघनत्वेन तद् गृहमेको ग्रहीतुं न शक्नोति, राजकरश्च तस्य दातव्यः स्यादिति तद् गृहं श्रमण निवासार्थं धार्मिकस्थानत्वेन तैः समर्पितम्, ते चान्यत्र स्वकुटीरं निर्माय स्थातुमारब्धवन्तः तादृशं गृहमव्याकृतं प्रोच्यते २ । अपरपरिगृहीतं यथा-अन्यैः कैश्चिदपि स्वपरिग्रहे न कृतं तद्रक्षार्थं तत्र कोऽपि प्रेक्षकः स्थापित इति तद् गृहमपरपरिगहीतं कथ्यते ३। अमरपरिगृहीतं यथा - कश्चित् श्रेष्ठी गृहं व्यन्तराधिष्ठितभूमिभागे निर्मापितवान् वस्तु प्रारब्धवांश्च तस्मिन् समये स व्यन्तरो देवः स्वप्ने निवेदितवान्- 'यत्त्वया मदधिष्ठितभूमौ गृहं निर्मापितमतोहमत्र निवसिष्यामि यदि त्वं वसिष्यसि तदा त्वां सकुटुम्बं विनाशयिष्यामि श्रमणा वसन्तु' इति तद्भयात्तेन तद् गृहं परित्यक्तम्, तादृशं वास्तु अमरपरिगृहीतमुच्यते ४ । एतादृशेषु वास्तुषु ये श्रमणाः पूर्वस्थितास्तेषु मासकल्पे चातुर्मासे वा समाप्ते सति तत्समये येऽन्ये श्रमणाः समागतास्तेषामवग्रहस्य पूर्वानुज्ञापनैव तेन यथालन्दकालं स्थातुं कल्पते न तु तैः निवासार्थं पुनरनुज्ञा ग्रहीतव्येति ॥ १० ॥ अथाव्यापृतादिविपरीतत्र्यापृतादिवास्तुविषयामवग्रहानुज्ञापनां प्रदर्शयति – 'से वत्थुसु वावडेसु' इत्यादि । सूत्रम् - से वत्थु वावडेसु वोगडेसु परपरिग्गहिए भिक्खुभावस्स अट्ठार दोच्चपि उगाहे अणुण्णवेयन्चे सिया अहालंदमवि उग्गहे ।। सू० २९ ।। छाया—तस्य वास्तुषु व्यापृतेषु व्याकृतेषु परपरिगृहीतेषु भिक्षुभाषस्यार्थाय द्वितीयमपि अवग्रहः अनुवापयितव्यः स्यात् यथालन्दमपि अवग्रहः ॥ सू० २९ ॥
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy