SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ।श्रीवीतरागाय नमः। जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलाल-व्रतिविरचित-चूर्णि-भाष्याs वचूरिसमलङ्कृतम्श्रीनिशीथसूत्रम् प्रथमोद्देशः प्रारभ्यते श्रीमङ्गलाचरणम्अर्थमदं वीरजिनं प्रणम्य, लब्धेर्धरं गौतममाप्तशक्तिम् । श्रीघासिलालेन वितन्यते यद् , भाष्यादिकं चात्र निशीथसूत्रे ॥१॥ तत्र क्रमः मूलं छायाऽथचूर्णी च, तदन्ते भाष्यभाषणम् । भाष्याऽवचूरिरन्ते स्यादित्थमत्र क्रमो भवेत् ।। श्रीभगवन्महावीरभाषितागमेषु छेदसूत्राणि चत्वारि सन्ति, तत्र प्रथमं निशीथसूत्रं वर्तते । तत्र पूर्व छेदसूत्रेति कोऽर्थः ? तत्राह-छेदनं छेदः खण्डनम् , प्रस्तुते दूषितपर्यायस्य न्यूनीकरणं छेदः । यथा शेषशरीररक्षार्थ रोगादिदूषितशरीरैकदेशस्य छेदनमिव शेषपर्यायसंरक्षणार्थ दूषितपूर्वपर्यायस्य छेदार्हत्वाच्छेदः, तदर्थप्रतिपादिकानि सूत्राणि छेदसूत्राणि प्रोच्यन्ते, तेष्विदं निशीथसूत्रं प्रथमं विद्यते । अथ निशीथेति शब्दस्य कोऽर्थः ? तत्राह--पापं निशद्यते शात्यते यत्र इति निशीथः 'शद्ल शातने' इत्यस्मात् पृषोदरादित्वात् सिद्धम् १ । निर् निश्चयेन श्रुतं पठनमिति निशीथः २ । अथवा एतत्पठनमन्तरेण नितरां शुद्धाचारो नैव पालयितुं शक्यते तस्मादयं निशीथः ३ । अथवा-मोक्षमार्गप्रच्युतान् पुनरपि मोक्षमार्गमानीय पूर्वकृतकर्माणि तपोद्वारा निजीर्य सम्यक् प्रायश्चित्ताऽऽतापे तापयित्वा निश्चयेन शोधयति आत्मानं यः स निशीथः ४ । अथवा- उन्मार्गगतान् निश्चयेन शुद्धिमार्गे स्थापयति इति निशीथः ५ । अथवा सम्यग्दर्शनज्ञानचारित्रतपोलक्षणं सुवर्ण प्रायश्चित्ताग्नौ संताप्य नितरां शोधयति इति निशीथः ६ । શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy