SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ. १२ सू०३४-४२ गोमया-लेपनजातमर्यादातिक्रमो पधिवाहननि० ३०१ ___ छाया-यो भिक्षुर्दिवा गोमयं प्रतिगृह्य रात्रौ काये वणम् आलिम्पेत् वा विलिम्पेत् वा आलिम्पन्तं वा विलिम्पन्तं वा स्वदते । सू० ३५॥ ___ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'दिया गोमयं पडिग्गाहेत्ता' दिवा दिवसे गोमयं प्रतिगृह्य 'रत्ति' रात्रौ रजन्यां 'कायंसि' काये शरीरे संजायमानम् ‘वणं' व्रणं पामादिजन्यम् 'आलिंपेज्ज वा' आलिम्पेत् वा एकवारम् 'विलिंपेज्ज वा' विलिम्पेत् वा अनेकवारं 'आलिंपतं वा' आलिम्पन्तं वा 'विलिपंतं वा' विलिम्पन्तं वा 'साइज्जई' स्वदते अनुमोदते स प्रायश्चित्तभागी भवति । रात्रौ कस्यापि वस्तुनः संग्रहनिषेधात् ॥ सू० ३४॥ सूत्रम्-जे भिक्खू रत्तिं गोमयं पडिग्गाहेत्ता दिया कार्यसि वणं आलिंपेज्ज वा विलिंपेज्ज वा आलिपंतं वा विलिंपंतं वा साइज्जइ ॥३५॥ छाया-यो भिक्षुः रात्रौ गोमयं प्रतिगृह्य दिवा काये वणमालिम्पेत् वा विलिम्पेत् वा आलिम्पन्तं वा विलिम्पन्तं वा स्वदते ॥ सृ० ३५।। चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'रत्ति' रात्रौ रजन्याम् ‘गोमयं पडिग्गाहेत्ता' गोमयं प्रतिगृह्य गृहीत्वा 'दिया कायंसि वणं' दिवा दिवसे द्वितीयदिवसे काये शरीरे संजायमानं व्रणम् 'आलिंपेज्ज वा' आलिम्पेत् वा 'विलिंपेज्ज वा' विलिम्पेत् वा आलिंपतं वा विलितं वा साइजई' आलिम्पन्तं वा विलिम्पन्तं वा स्वदते स प्रायश्चित्तभागी भवति । रात्रौ कस्यापि वस्तुनो ग्रहणनिषेधात् , पर्युषितदोषसंभवाच्च ॥ सू० ३५॥ सूत्रम्-जे भिक्खू रतिं गोमयं पडिग्गाहेत्ता रत्तिं कायंसि वणं अलिंपेज्ज वा विलिपेज्ज वा आलिंपंतं वा विलिंपंतं वा साइज्जइ ॥ छाया-यो भिक्षुः रात्रौ गोमयं प्रतिगृह्य रात्रौ काये व्रणमालिम्पेत् वा विलिम्पेत् वा आलिम्पन्तं वा विलिम्पन्तं वा स्वदते ।। सू० ३६।। चूर्णी -'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'रति' रात्रौ रजन्याम् ‘गोमयं पडिग्गाहेत्ता' गोमयं प्रतिगृह्य गृहीत्वा रत्ति' रात्रौ रजन्याम् तस्यामेव रजन्यां द्वितीयरजन्यां वा 'कासि वणं' काये शरीरे संजायमानं व्रणम् 'आलिंपेज्ज वा' आलिम्पेत् वा 'विलिंपेज्ज वा' विलिम्पेत् वा 'आलिंपतं वा विलिंपतं वा साइज्जई' आलिम्पन्तं वा विलिम्पन्तं वा स्वदते स प्रायश्चित्तभागी भवति, रात्रौ ग्रहणस्य संग्रहस्य परिभोगस्य च दोषसद्भावेन निषिद्धत्वात् ॥ सू० ३६॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy