SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ २९४ निशीथसूत्रे सूत्रम्--जे भिक्खू गामवहाणि वा णगखहाणि वा णिगमवहाणि वा खेडवहाणि वा कब्बडवहाणि वा मडंबवहाणि वा दोणमुहवहाणि वा पट्टणवहाणि वा आगरवहाणि वा संबाहवहाणि वा संनिवेसवहाणि वा चक्खुदंसणवडियाए अभिसंधारेइ अभिसंधारेतं वा साइज्जइ ।। सू० २१॥ छाया- यो भिक्षुमिवधान् वा नगरवधान् वा निगमवधान् वा खेटवधान् वा कर्वटवधान् वा मडम्बनधान् वा द्रोणमुखवधान् वा पत्तनवधान् वा आकरवधान् वा संवाहवधान् वा संनिवेशवधान् वा चक्षुर्दर्शनप्रतिज्ञया अभिसन्धारयति अभिसन्धारयन्तं वा स्वदत्ते ॥ सू० २२॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'गामवहाणि वा' ग्रामवधान् वा तत्र ग्रामस्य वधा ग्रामवधाः देवताराजाद्युपद्रवेण ग्रामघाताः ग्रामविनाशाः, तान् वधस्य नानाप्रकारकत्वादत्र बहुवचनम् । एवमग्रेऽपि विज्ञेयम् , एवं नग रादीनां पूर्वव्याख्यातानां वधान् 'चक्खुदंसणवडियाए' इत्यादि व्याख्या पूर्ववत् ।। सू० २१॥ सूत्रम्--जे भिक्खू गामपहाणि वा णगरपहाणि वा निगमपहाणि वा खेडपहाणि वा कब्बडपहाणि वा मडंबपहाणि वा दाणमुहपहाणि वा पट्टणपहाणि वा आगरपहाणि वा संबाहपहाणि वा संनिवेसपहाणि वा चक्खुदंसणवडियाए अभिसंधारेइ अभिसंधारेतं वा साइज्जइ ॥ सू० २२॥ छाया-यो भिक्षुमिपथान् वा नगरपथान् वा निगमपथान् वा खेटपथान् वा कब्बडपथान् वा द्रोणमुखपथान् वा पत्तनपथान् चा आकरपथान् वा संवाहपथान् वा संनिवेशपथान् वा चक्षुदर्शनप्रतिज्ञया अभिसंधारयति अभिसंधारयन्तं वा स्वदते ॥ सू०२२॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'गामपहाणि वा' ग्रामपथान् वा, तत्र ग्रामस्य पन्थानः मार्गाः ग्रामपथाः तान्, यत्र ग्रामादौ नृतनमार्गाणां दर्शनीयादिगुणविशिष्टानां निर्माणं कृतं भवेत् तादृशान् मार्गान् , एवं नगरादीनां तादृशान् मार्गान् 'चक्खुदंसणवडियाए' इत्यादि पूर्ववत् स्वयं व्याख्येयम् ।। सू० २२।। सूत्रम्--जे भिक्खू गामदाहाणि वा णगरदाहाणि वा निगमदा. हाणि वा खेडदाहाणि वा कब्बडदाहाणि वा मडंबदाहाणि वा दोणमुहदाहाणि वा पट्टणदाहाणि वा आगरदाहाणि वा संबाहदाहाणि वा संनिवेसदाहाणि वा चक्खुदंसणवडियाए अभिसंधारेइ अभिसंधारेतं वा साइज्जइ ॥सू० २३॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy