________________
सू. सं. विषयः
पृ. सं. १३-१६ अन्यतीर्थिकगृहस्थं प्रति आगाढ-परुषा-ऽऽगाढपरुषेतितदुभयवचनस्य,
तयोरत्याशातनयाऽऽशातनस्य च निषेधपरकाणि चत्वारि सूत्राणि । ३१२-३१४ १९-३१ अन्यतीर्थिकगृहस्थानां कौतुककर्म-भूतिकर्मादिकरणनिषेधपरकाणिपञ्चदश सूत्राणि ।
३१५-३१८ ३२ अन्यतीर्थिकगृहस्थानां मार्गपरिभ्रष्टानां मार्गादिप्रवेदननिषेधः । ३१८-३१९ ३३-३४ अन्यतीर्थिकगृहस्थानां धातुनिधिप्रवेदननिषेधः ।
३१९-३२० ३५-४५ जलपात्राऽऽदर्शादिषु आत्मनो मुखादिदर्शननिषेधपरकाणिएकादश सूत्राणि । ३२१-३२२ ४६-४९ वमन-विरेचन-वमनविरेचनेतितदुभयाऽऽरोग्यप्रतिकर्मकरणनिषेधपरकाणि चत्वारि सूत्राणि ।
३२२-३२३ ५०-६९ पार्श्वस्थकुशीलादीनां दशानां वन्दनप्रशंसनेतिद्वयनिषेधपरकाणि विंशतिसूत्राणि ।
३२४-३२६ ७०-८३ धात्रीपिण्डादिचतुर्दशपिण्डपरिभोगनिषेधपरकाणि चतुर्दश सूत्राणि । ३२७-३२८
पूर्वोक्तप्रायश्चित्तस्थानप्रतिसेविनां प्रायश्चित्तप्रदर्शनपूर्वकमुद्देशकपरिसमाप्तिः ।
३२९ ॥ इति त्रयदोशोदेशकः समाप्तः ॥१३॥
॥ अथ चतुर्दशोद्देशकः ॥ १-४ क्रौत-प्रामित्य-परिवर्ता-ऽऽच्छेद्यदोषदूषितदीयमानपात्रग्रहणनिषेधः। ३३०-३३५
गणिविशेषमुद्दिश्य स्थापितातिरेकपात्रस्य तमनापृच्छ्यान्यस्मै वितरण. निषेधः ।
३३५-३३६ अतिरेकपात्रस्य परिपूर्णहस्ताद्यङ्गोपाङ्गक्षुल्लकादिभ्यो दाननिषेधः । एवं हस्ताद्यङ्गोपाङ्गहीनेभ्योऽतिरेकपात्रस्याऽदाननिषेधः ।
__३३८ अनला-(खण्डितावयवा दिविशेषणविशिष्टपात्रस्य धारणनिषेधः, तद्वियरीतस्याधारणनिषेधश्च ।
३३८ १०-११ वर्णयुक्तपात्रस्य विवर्णकरणनिषेधः विवर्णस्यव वर्णयुक्तकरणनिषेधः । ३३९ १२-३१ 'मया नूतनं पात्रं लब्धम्' इति कृत्वा शोभानिमित्तं तस्य तैलादिम्रक्षणप्रभृतिनिषेधपरकाणि विंशतिसूत्राणि ।
३३९-३४१
८४
८-९
अनला(खाण्ड
શ્રી નિશીથ સૂત્ર