SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ २९६ ३ पुष्पिता सूत्र " वि य णं समाणे छहं छट्ठेणं जाव विहरामि तं सेयं खलु मम इयाणि कल पाउ जाव जलते बहवे तावसे दिट्टाभट्ठे य पुव्वसंगइए य परियायसंगइए य आपुच्छित्ता आसमसंसियाणि य बहूई सत्तसयाई अणुमाणइत्ता बागलवत्थनियत्यस्स किठिण संकाइयगहियसभंडोवगरणस्स कट्टमुद्दाए मुहं बंधिता उत्तरदिसाए उत्तरामिमुहस्स महपत्थाणं पत्थावेत्तए । एवं संपेहेर, संपेहित्ता कलं जाव जलते बहवे तावसे य दिट्टाभट्ठे य पुव्वसंगइए य तं चैव जाव कट्टमुद्दाए मुहं बंध, बंधित्ता अयमेयारूवं अभिग्गहं अभिगिण्हइ, जत्थेव णं अहं जलंसि वा एवं थलंसि वा दुग्गंसि वा निन्नंसि वा पव्वयंसिवा विसमंसि वा गड्डाए वा दरीए वा पक्खलिज्ज वा पवडिज्ज वा, नो खलु मे कप्पर पच्चुट्ठित्तए त्ति कट्टु अयमेयारूवं अभिहं अभिगिण्हइ, अभिगिन्हित्ता उत्तराए दिसाए उत्तराभिमुहमहपत्थाणं पत्थिए से सोमिले माहणरिसी पुव्वावरण्हकालसमयंसि जेणेव असोगवरपायवे तेणेव उवागए, यावत् प्रव्रजितोऽपि च खलु सन् षष्ठषष्ठेन यावत् विहरामि तच्छ्रेयः खलु ममेदानीं कल्ये प्रादुर्यावज्ज्वलति बहून् तापसान् दृष्ट-भ्रष्टांश्च पूर्वसङ्गतिकाँश्च पर्याय संगतिकाँथ आपृच्छय आश्रमसंश्रितानि च बहूनि सत्त्वशतानि अनुमान्य वाल्कलवस्त्रनिवसितस्य किढिण संकायिकगृहीतसभाण्डोपकरणस्य काष्ठमुद्रया मुखं बद्धा उत्तरदिशि उत्तराभिमुखस्य महाप्रस्थानं प्रस्थापयितुम् एवं संप्रेक्ष्य कल्ये यावत् ज्वलति बहून् तापसांश्च दृष्ट-भ्रष्टांश्च पूर्वसङ्गतिकाँश्च तदेव यावत् काष्ठमुद्रयामुखं बध्नाति, बद्धा इमभिग्रहमभिगृह्णाति यत्रैव खलु अहं जले वा, एवं स्थले वा दुर्गे वा निम्ने वा पर्वते वा विषमे वा गर्त्तायां वा दर्यां वा प्रस्खयां वा पतेयं वा नो खलु मे कल्पते प्रत्युत्थातुम् इति कृत्वा इमेतद्रूपमभिग्रहमभिगृहाति, उत्तरस्यां दिशि उत्तराभिमुख महामस्थानं प्रस्थितः । स सोमिलो ब्राह्मण ऋषिः पूर्वापराह्नकालसमये यत्रैव अशोकवर - , , - શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy