SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २८२ ___३ पुष्पितासूत्र पगिज्झिय २ सूराभिमुहस्स आयावणभूमीए आयावेमाणस्स विहरित्तएत्ति कटु एवं संपेहेइ, संपेहित्ता कल्लं जाव जलंते सुबहुं लोह जाव दिसापोक्खियतावसत्ताए पव्वइए । पव्वइए वि य णं समाणे इमं एयारूवं अभिग्गहं अभिगिहित्ता पढमं छटुक्खमणं उपसंपज्जित्ताणं विहरइ ॥४॥ दिक्चक्रवालेन तपाकर्मणा ऊर्ध्वं बाहू प्रगृह्य २ सूराभिमुखस्याऽऽतापनभूम्यामातापयतो विहर्तुम् । इति कृखा एवं संप्रेक्षते, संपेक्ष्य कल्ये यावज्ज्वलति सुबहुं लोह० यावत् दिशामोक्षकतापसतया पत्रजितः । प्रव्रजितोऽपि च खलु सन् इममेतद्रूपमभिग्रहमभिगृह्य प्रथमं षष्ठक्षपणमुपसंपद्य खलु विहरति ॥४॥ टीका 'तएणं तस्स' इत्यादि । लौहकटाहकटुच्छुक लौह-लोहनिर्मितम् कटाहो-भाजनविशेषः, कटुच्छुको दर्वी परिवेषणाद्यर्थभाजनविशेषः, कटाहकटुच्छुकयोः समाहारः, कटाहकटुच्छुकं लौहं च तत् इति कर्मधारये कृते तथा, गङ्गाकूलाः गङ्गाकूलस्थाः गङ्गातीरवासिन इति यावत् 'मञ्चाः ' तएणं तस्स' इत्यादि उसके बाद किसी दूसरे समय कुटुम्बजागरणा करते हुए उस सोमिल ब्राह्मणके हृदयमें इस प्रकार आध्यात्मिक आत्म सम्बन्धी विचार उत्पन्न हुए कि मैंने व्रत आदि किये यावत् स्तम्भ गाडे और मैं वाराणसी नगरीका अत्यन्त 'तएणं तस्स' त्यादि. ત્યાર પછી કઈ બીજે વખતે કુટુંબ જાગરણ કરતાં કરતાં તે સેમિલ બ્રાહ્મણના હૃદયમાં આ પ્રકારને આધ્યાત્મિક-આત્મ વિચાર ઉત્પન્ન થયે કે મેં વ્રત આદિ કર્યો, યજ્ઞસ્તંભ ખેડ અને હું વારાણસી નગરીના બહુ ઊંચા શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy