SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १२८ निरयावलिका सूत्र ततः खलु सः अभयकुमारः श्रेणिकस्य राज्ञः उदरवलिमांसानि गृह्णाति, गृहीत्वा यत्रैव चेल्लना देवी तत्रैवोपागच्छति, उपागत्य चेल्लनाया देव्या उपनयति । ततः खलु सा चेल्लना देवी श्रेणिकस्य राज्ञस्तैरुदरवलिमांसैः शूलैविद् दोहदं विनयति । ततः खलु सा चेल्लना देवी सम्पूर्णदोहदा एवं संमानितदोहदा विच्छिन्नदोहदा तं गर्भ सुखं-मुखेन परिवहति ॥ ३१ ॥ टीका'तएणं से' इत्यादि-ततः तदनन्तरं सः अभयः कुमारः तद्-उपनीतम्-आर्द्रम् मांसं रुधिरं कल्पनीकल्पितं-कल्पनी कर्तरिका ‘कतरणी' इति भाषायाम् , तया कल्पितं कर्तितं करोति, कल्पशब्दोऽत्र छेदनार्थकः, उक्तश्च–'सामर्थ्य वर्णनायां च, छेदने करणे तथा । औपम्ये चाधिवासे च, कल्प-शब्दं विदुर्बुधाः ॥१॥' कृता यत्रैव श्रेणिको राजा तत्रैवोपागच्छति, उपागत्य श्रेणिकं राजानं रहसिगतम्-एकान्तेस्थितं शयनीये-शय्यायाम् उत्तानकं-उत्तानं निषादयति शाययति, निषाद्य-शाययिता श्रेणिकस्योदरवलिषु-उदरभागेषु तद्-उपनीतम् आई मासं रुधिरं च विरावयति-धातूनामनेकार्थवादुपसर्गबलाद्वा स्थापय 'तएणं से' इत्यादि उसके बाद अभयकुमारने एकान्त स्थानमें राजाको सीधा सुलाकर उनके पेटपर उस मांस-लोथडेको रक्खा, फिर उसे बस्तिचर्मसे बांधा, वह ऐसा प्रतीत - 'तएणं से' त्याहि. પછી અભયકુમારે એકાંત સ્થાનમાં રાજાને સીધા (ચીતા) સુવડાવી તેના પિટ ઉપર તે માંસના લેથ ને રાખે પછી તેને બસ્તીચર્મથી બાળે. તે એવું શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy