SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३५४ जम्बूद्वीपप्रज्ञप्तिसूत्रे अवसेया णवणता पाणरस वि सूरसहगया जंति । बारस तेरस य समे अहोरत्ते ।४॥सू० २४॥ ___ छाया-एतेषां खलु भदन्त ! अष्टाविंशते नक्षत्राणाम् अभिज्जिनक्षत्र कति मुहूर्तान चन्द्रेण सार्द्ध योगं योजयति ? गौतम ! नवमुहूर्तान् सप्तविशतिं च सप्तषष्टि भागान मुहूर्तस्य चन्द्रेण सार्द्ध योग योजयति, एव मिमाभिर्गाथाभिरनुगन्तव्यम् । अभिजित चन्द्रयोगः सप्तषष्टि खण्डितोऽहोरात्रः ते भवन्ति नवमुहूर्ताः सप्तविशतिः कलाश्च ॥१॥ शतभिषभरणी आर्द्राऽश्लेषा स्वाती ज्येष्ठा च । एतानि षण्णक्षत्राणि पञ्चदशमुहूर्त संयोगान् ॥२॥ तिस्त्र उत्तराः पुनर्वस्वरोहिणी विशाखा च एतानि षण्णक्षत्राणि पश्चचत्वारिंशतं मुहूर्तान् संयोगान् ॥३॥ अवशेषाणि नक्षत्राणि पश्चदशापि भवन्ति त्रिशन्मुहूर्तानि । चन्द्रे एषो योगो नक्षत्राणां विज्ञातव्यः ॥४॥ एतेषां खलु भदन्त ! अष्टाविशते नक्षत्राणाम् अभिजिन्नक्षत्रं कत्यहोरात्रं सूर्येण साई योगं योजयति ? गौतम ! चतुरोऽहोरात्रान् पट्य मुहूत्तान् सूर्येण सार्द्ध योगं योजयति, एव मिमाभिर्गाथा भिर्नेतव्यम् अभिजित् षण्मुहूर्त्तान् चतुरश्च केवलान् अहोरात्रान् । सूर्येण समं गच्छति इतः शेषाणां वक्ष्यामि । शतभिषभरणी आऽश्लेषा स्वातीज्येष्ठा च । व्रजन्ति मुहूर्तान् एकविंशति षट् च अहोरात्रान् ॥२॥ तिस्रएवोत्तराः पुनर्वसुरोहिणी विशाखा च । वजन्ति त्रीन् चैव विशतिमहोरात्रान् ॥३॥ अवगेषाणि नक्षत्राणि पञ्चदशापि सूर्य सहगतानि यान्ति । द्वादश चैव महूर्तान् त्रयोदश च समानहोरात्रानिति चतुविशति सूत्रम् ॥सू० २४॥ टीका-'एएसिणं भंते' एतेषामुपयुक्तानां खलु भदन्त ! 'अट्ठावीसाए णक्ख ताणं' अष्टाविशते रष्टाविशति संख्यकाना मभिजिदादि नक्षत्राणां मध्ये 'अभिई णखत्ते अभिजिनामकं नक्षत्रम् 'कइमु हुत्ते' कति-कियत्संख्यकान् मुहूर्तान 'चंदेण सद्धिं जोगं जोएइ' चन्द्रेण-चन्द्रममा सार्द्ध-सह योग संबन्धं योजयति-करोति, अर्थात अभिजिन्नक्षत्रस्य कियन्मुहूर्तपर्यन्तं चन्द्रेण सह संबंधो भवतीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' चन्द्र रवि योग द्वार। _ 'एएसि णं भंते ! अट्ठावोसाए णक्खत्ताणं अभिई णवत्ते' टीकार्थ-अब गौतमस्वामीने प्रभु से ऐसा पूछा है-'एएसिणं भंते ! अठ्ठावीसाए णक्खत्ताणं अभिई णक्ख ते कइमुहत्ते चंदेण सद्धि जोगं जोएई' हे भदन्त ! अट्ठावीस नक्षत्रां में से जो अभिजित् नामका नक्षत्र है उसका चन्द्र के साथ सम्बन्ध ચન્દ્રરવિ ગદ્વાર 'एएसिणं भंते ! अट्ठावीसाए णक्खत्ताणं आभिइ णखत्ते' इत्यादि थ-वे गौतमस्वामी प्रभुन्थे । प्रमाणे पूछ्यु छ–'एएसिणं भंते ! अट्ठावीसाए णक्खताणं अभिई णक्खत्ते कइमुहुत्ते चंदेण सद्धिं जोग जोएइ' महन्त ! २५४यावीस नक्षत्रीમાંથી જે અભિજિત નામનું નક્ષત્ર છે તેને ચદ્રની સાથે કેટલા મુહૂર્ત સુધી સમ્બન્ધ રહે છે? જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy