________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू० २२ नक्षत्राणां देवताद्वारनिरूपणम् ३४३ एवमभिजिनक्षत्रन्यायेन नेतव्या यस्य नक्षत्रस्य यावत्यो यावत्संख्यकाः तारास्ता नेतव्याः 'इमंच तं तारग्गं' इदं वक्ष्यमाणं तत् ताराग्रम्-तारासंख्यापरिमाणम् यस्य नक्षत्रस्य यावती तारा, तासां ताराणां संख्याप्रदर्शन मित्थम् भवति, तद्यथा-'तिगतिग पंचग सयदुग' त्रिकं त्रिक पंचकं शतं द्विकम् तत्राभिजिन्नक्षत्रस्य त्रिकं तारा त्रितयं भवति, एवं त्रिकं तारात्रितयं श्रवण नक्षत्रस्य भवति, तथा धनिष्ठा नक्षत्रस्य तारा पञ्चकं भवति, तथा शतभिषकू नक्षत्रस्य ताराशतं भवति । पूर्वभाद्रपदनक्षत्रस्य ताराद्वयं भवति । 'दुगबत्तीसतिगं तह तिगंच' द्विकं द्वात्रिंशत् त्रिकं तथा त्रिकं च, तत्रोत्तरभाद्रपदनक्षत्रस्य ताराद्विकं भवति, रेवती नक्षत्रस्य द्वात्रिंशतारा भवन्ति, अश्विनी नक्षत्रस्थापि तारा त्रिकं भवति तथा भरणी नक्षत्रस्यापि तारा त्रिकं भवति 'छ पंचगतिग एक्कगपंचग तिगछकगं चेव' षट्पञ्चकं त्रिकमेककं पञ्चकं त्रिकं षटकं चैव, तत्र कृतिकाया स्तारा षट्कम्, रोहिणी नक्षत्रस्य तारा पञ्चकम्, मृगशिरसस्तारा त्रिकं भवति, आानक्षत्रस्यैककं तारा विमानं भवति, पुनर्वसु नक्षत्रस्य तारा पञ्चकं भवति, पुष्य नक्षत्रस्य तारा त्रिकं भवति, अश्लेषानक्षत्रस्य तारा षट्कं भवतीति । 'सत्तग दुगद्ग जस्स जइयाओ ताराओ' अभिजित नक्षत्र में प्रतिपादित पद्धति के अनुसार जिस नक्षत्र के जितने तारे हैं वे नक्षत्र ही उन तारों के अधिपति हैं ऐसा जानना चाहिये सो अब यही प्रकट किया जाता है कि किन किन नक्षत्रों के कितने कितने तारे हैं-'तिग तिग पंचग सय दुग' अभिजित नक्षत्र के तीन तारे हैं श्रवग नक्षत्र के भी तीन तारे हैं धनिष्ठ नक्षत्र के पांच तारे हैं शतभि. षक नक्षत्र के है सौ तारे हैं पूर्व भाद्रपदा नक्षत्र के दो तारे हैं 'दुग बत्तीसतिगं तह तिगंच' उत्तरभाद्रपदा नक्षत्र के दो तारे है रेवती नक्षत्र के ३२ तारे हैं अश्विनी नक्षत्र के ३ तारे हैं भरणी नक्षत्र के ३ तारे हैं 'छप्पंत्रक तिग एक्कग पंचग तिग छक्कगंचेव' कृतिका नक्षत्र के ६ तारे है रोहिणी नक्षत्र के ५ तारे है मृगशिरा नक्षत्र के तीन तारे हैं आर्द्रा नक्षत्र का एक तारा है पुनर्वसु नक्षत्र के पांच तारे हैं पुष्य नक्षत्र के ३ तारे है अश्लेषा नक्षत्र के ६ तारे है 'सतग दुग અનુસાર જે નક્ષત્રના જેટલા તારા છે તે નક્ષત્ર જ તે તારાઓના અધિપતિ છે એમ જાણવું જોઈએ આથી હવે એ જ પ્રકટ કરવામાં આવે છે કે કયા કયા નક્ષત્રોના કેટલા
म त छ ? 'तिगतिग पंचग सयदुग' मलित नक्षत्रना त छ. श्रवण નક્ષત્રના પણ ત્રણ તારા છે. ધનિષ્ઠા નક્ષત્રના પાંચ તારા છે. શતભિષક નક્ષત્રના એક ता। छ, पून पहनक्षत्रनामे तारा छे 'दुगबत्तीसतिगं तह तिगं च उत्तरभाद्र यह નક્ષત્રના બે તારા છે. રેવતી નક્ષત્રના ૩૨ તારા છે. અશ્વિની નક્ષત્રના ૩ તારા છે. म२७ नक्षत्रना 3 ता. छ. 'छप्पन्नं वातिग एकग पंचगतिग छक्कगं येव' इति नक्षत्रना છ તારા છે રોહિણી નક્ષત્રના ૫ તારા છે. મૃગશિરા નક્ષત્રના ત્રણ તારા છે. આર્કી નક્ષત્રને એક તારે છે. પુનર્વસુ નક્ષત્રના પાંચ તારા પુષ્ય નક્ષત્રના ૩ તારા છે અશ્લેષા
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર