SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - सप्तमवक्षस्कारः सू० २१ नक्षत्राधिकारनिरूपणम् ३३५ स्तदपेक्षया दक्षिणेन योगं योजयत इति कथितमिति । 'सव्ववाहिरए मंडले जोगं जोयं सुवा ३' सर्व बाह्ये चन्द्रस्य मण्डले योगं सम्बन्धमयोजयताम्, योजयतः, योजयिष्यतः । सम्प्रति यन्नक्षत्रं केवलं प्रमदमेव योगं योजयति तन्नक्षत्रं दर्शयितुमाह-'तत्थणं जेते' इत्यादि, 'तत्थमं जेते णक्खत्ते' तत्राष्टाविंशति नक्षत्रमध्येषु खलु यत् तन्नक्षत्रम् 'जेणं सया चंदस्स पमदं जोगं जोएइ साणं एगा जेट्ठा इति यत् खलु सदा-सर्वकालं चन्द्रस्य प्रमर्दमेव योग संबन्धंयोजयति - करोति सा खलु एका ज्येष्ठा, एकमेव ज्येष्ठानामकं नक्षत्रं यत् केवलं चन्द्रस्य प्रमर्दमेव योगं करोतीति ।। सू० २१ ॥ अष्टाविंशति नक्षत्राणां योगद्वारं निरूप्य सम्प्रति देवताद्वारं निरूपयितुं द्वाविंशतितमं सूत्रमाह - 'एएसिणं भंते' इत्यादि । मूलम् - एएसि णं भंते ! अट्टावीसाए णकखत्ताणं अभिई नवखते किं देवयाए पण्णत्ते ? गोयमा ! बम्हदेवया पन्नत्ते सवणे णक्खत्ते वि०हुदेवया पण्णत्ते धणिट्टा वसुदेवया पन्नत्ता, एएणं कमेणं णेयब्वा, अणुपरि वाडी इमाओ देवयाओ - बम्हाविण्वसूवरुणे अय अभिवृद्धी पूसे आसेजमे अग्गी पयावई सोमे रुद्द अदिती वहस्सई सप्पे पिउभगे अज्जय सविआ तट्टा वाउ इंदग्गी मित्तो इंदे निरई आउ विस्ताय, एवं णक्खताणं एयापरिवाडी णेयव्वा जाव उत्तरासाठा किं देवया पन्नत्ता ? गोयमा ! विस्तदेवया पन्नता । एएसि णं भंते ! अट्ठावीसाए णक्खताणं अभिई क्खत्ते कइतारे पन्नत्ते ? गोयमा ! तितारे पन्नत्ते, एवं 'Rosaifere मंडले जोगं जोयंसु वा३' इन दोनों नक्षत्रों ने सर्वबाह्य चन्द्र मंडल में पहिले संबन्ध किया है, अब भी वे करते हैं और आगे भी करेंगे अब सूत्रकार जो नक्षत्र केवल एक प्रमर्द योग ही करता है उस नक्षत्र को प्रगट करते है 'तत्थणं जे ते णक्खते जे णं सया चंदस्स पमद्दं जोगं जोएइ साणं एगा जेट्ठा' उन अट्ठावीस नक्षत्रों के बीच मे जो नक्षत्र सदा चन्द्र के साथ केवल एक प्रमर्द योग को ही करता है ऐसा वह नक्षत्र एक जेष्ठा ही है । । २२| छे सेभ वामां आव्यु छे. 'सव्वबाहिरए मंडले जोगं जोयंसु वा' या मने नक्षत्रो સખાહ્ય ચન્દ્રમડળમાં પ્રથમ સબન્ધ કર્યો છે અત્યારે પણ તેએ કરે છે અને ભવિષ્યમાં પણ કરતા રહેશે હવે સૂત્રકાર જે નક્ષત્ર કેવળ એક પ્રયાગ જ કરે છે તે નક્ષત્રને પ્રકટ કરે छे-'तत्थणं-जे ते णक्खत्ते जेणं सया चंदस्स पमद्दं जोगं जोएइ सा णं एगा- जेट्ठा' ते अध्यावीश નક્ષત્રેની વચ્ચે જે નક્ષત્ર સદા ચન્દ્રની સાથે કેવળ એક પ્રમઈ ચેગને જ કરે છે. એવું ते नक्षत्र मे भेष्ठा ४ छे, सू०२२॥ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy