SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे २८० अपि संकलनार्थं द्विगुणी कियन्ते कृत्वा च मूलराशौ प्रक्षिप्यन्ते जातम् १४५२, एतषां द्वादशभिर्भागे हृते लब्धमेकविंशत्युत्तरं चतुर्विंशत्युत्तरशत भागानाम् एतावदभिवर्द्धितमास प्रमाणम् । एतेषां क्रमेणाङ्कस्थापना ३१ १२१ दिन. २७२९ ३० ३० भाग. २१३२ ३० • ० ६०१२४, नक्षत्र, चन्द-ऋतु-सूर्य-अभिवर्द्धित नक्षत्रादि संवत्सरमानम् । सम्प्रति उपसंहारमाह- 'सेत्तं' इत्यादि 'सेतं पमाण संवच्छ रे इति' सोऽयं पूर्ववर्णितः प्रमाणसंवत्सरः कथित इति । एतेषां मासानां वर्षाणां च मध्ये ऋतुमास ऋतु संवत्सरावेव लोकैः पुत्रवृद्धिकलान्तरवृद्धयादिषु व्यवह्रियेते निरंशकत्वेन सुबोकरने पर ८८ को मूल राशि में जोड दिया जाता है तब १४५२ होते हैं इन मे १२ का भाग देने पर १२१ लब्ध होते हैं और ये १२४ भागों के हैं । यह अभिवर्द्धित मासों का प्रमाण है । ६२६२ दिन. ३२७ / ३५४ / ३६० / ३६६ / ३८३ भाग. ५१ १२ ० ६७ ६७ ० ४४ ० ० ६२ ० ० इनकी क्रम से अङ्कस्थापना दिन- २७, २९, ३०, ३१, दिन ३२७-३५४-३६०-३६६-३८३ भाग २१ ३२ ३०१२१ भाग ५१ १२००४४०, ६७ ६७ ६२ ० ६२, ६२, ०, ६०१२४ नक्षत्र चन्द्र ऋतु सूर्य अभिवर्द्धित इस प्रकार से नाक्षत्रादि संवत्सर का प्रमाण कहकर अब उपसंहार करते हुए सूत्रकार कहते हैं कि 'सेत्तं पमाणसं वच्छरे' इस पूर्वोक्तरूप से हमने प्रमाण संवत्सर के विषय में कथन किया है इन मास और वर्षो के बीच में ऋतु मास સંકલના માટે બમણા કરીને ૮૮ તે મૂલરાશિમાં જોડવામાં આવે તે ૧૪૫૨ થાય છે. આમાં ૧૨ ના ભાગાકાર કરવાથી ૧૨૧ લબ્ધ થાય છે. અને એ ૧૨૪ ભાગાના છે. આ અભિવતિમાસનું પ્રમાણ છે. ०० એમની યથાક્રમ અર્ક સ્થાપના दिन २७, ३०, ३१, हिन ३२७ / ३५४ / ३६०/३२६/३८३ लाग २१, ३२, ३०१, २१, लाग ५१ १२०० ४४०, १२, १२, ०, ६०१२४, ०६७, १७०० १२ નક્ષત્ર, ચન્દ્રઋતુ સૂર્ય અભિવૃદ્ધિ ત આ પ્રમાણે નાક્ષત્રાદિ સંવત્સરનું પ્રમાણુ કહીને હવે ઉપસ’હાર કરતાં સૂત્રકાર કહે 'सेत्तं माणसंवच्छरे' मा पूर्वोत રૂપથી અમાએ પ્રણામ સવત્સરના વિષયમાં કથન કર્યું છે. એ માસ અને વર્ષોંના મધ્યમાં ઋતુમાસ અને ઋતુસવત્સર એએ એ જ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy