________________
१५८
जम्बूद्वीपप्रज्ञप्तिसूत्रे
मित्यर्थः 'अट्ठावीसं च एगसट्टिभाए जोयणस्स बाहल्लेणं' अष्टाविंशतिमेकषष्टिभागान् योजनस्य बाहल्येनोच्चत्वेन चन्द्रमण्डलं प्रज्ञप्तम् इति चतुर्थमायामादि मानद्वारमिति ॥ . ० ११ ॥ सम्प्रति- मन्दरपर्वतमधिकृत्य प्रथमादि मण्डलाबाधादि द्वारं दर्शयितुं द्वादशसूत्रमाह'जंबुद्दीवे दीवे मंदरस्य पव्वयस्स' इत्यादि ।
मूलम् - जंबुद्दीवे दीवे मंदरस्स पव्वयस्स केवइयाए अवाहाए सव्वमंतर चंदमंडले पन्नत्ते ? गोयमा ! चोयालीस जोयणसहस्साईं अवीसे जोयणसए अवाहाए सव्वमंतरे चंदमंडले पन्नत्ते, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स केवइयाए अबाहाए अब्भंतराणंतरे चंदमंडले पन्नत्ते ? गोयमा ! चोयालीसं जोयणसहस्साई अट्टय छप्पण्णे जोयणसए णपवीसं च एगसट्टिभाए जोयणस्स एगसद्विभागं च सत्तहा छेत्ता चत्तारि चुण्णिया भागे अबाहाए अब्भंतराणंतरे चंदमंडले पन्नत्ते । जंबुद्दीवे दीवे मंदरस्स पव्वयस्स केवइयाए अवाहाए अब्भंतरतच्चे चंदमंडले पहनते ? गोयमा ! चोयालीसं जोयणसहस्साइं अटूयबाणउए जोयणसए एगावण्णं च एगसट्टिभाए जोयणस्स एगसट्टिभागं च सत्तहा छेत्ता एगं चुण्णियाभागं अबाहाए अब्भंतरतच्चे मंडले पन्नते, एवं खलु एएणं उवाएणं क्खिममाणे चंदे तयाणंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे संकममाणे छत्तीसं छत्तीसं जोयणाई पणवीसं च एगसट्टिभाए जोयणस्स एगसट्टिभागं च सत्तहा छेत्ता चत्तारि चुण्णियाभागे एगमेगे मंडले अबाहाए बुद्धिं अभिबद्धेमाणे २ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ | जंबुद्दीवे दीवे मंदरस्स पव्वयस्स केवइयाए अबाहाए सव्ववाहिरे चंदमंडले पन्नते ? गोयमा ! पणयालीस जोयण५५ भाग होता है 'अट्ठावीसंच एगसट्ठिभाए जोयणस्स बाहल्लेणं' तथा इसकी ऊंचाई भाग प्रणाण है अर्थात् एक योजन के कृत ६१ भागों में २८ भाग प्रमाण है यह चतुर्थ आयामादिमान द्वार समाप्त हुआ. ॥११॥
थाय छे. 'अट्ठावीस' च एगसट्टिभाए जोयणस्स बाहल्लेणं' तेमन यानी या ई लाग પ્રમાણ છે. એટલે કે એક ચૈાજનના મૃત ૬૧ ભાગામાં ૨૮ ભાગ પ્રમાણ છે. ચતુર્થ આયામાદિદ્વાર સમાપ્ત પ્રસૂ૦ ૧૧૫
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર