________________
१२०
जम्बूद्वीपप्रज्ञप्तिसूत्रे मपि स्थूलमपि सम्भवतीत्याशयेन पुनः प्रश्नयनाह-'तं भंते' इत्यादि, 'तं भंते ! किं अणुं गच्छंति बायरं गच्छति' हे भदन्त ! तदनन्तरावगादं क्षेत्रं किमणुरूपं गच्छतो बादरलक्षणं वा गच्छतः सूर्याविति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'अणुंपि गच्छति बायरंपि गच्छंति' अणापि क्षेत्रं सर्वाभ्यन्तरसूर्यमण्डलक्षेत्रापेक्षया गच्छतः बादरमपि क्षेत्रम् सर्वबाह्यमण्डलापेक्षया गच्छतः। तत्तचक्रवालक्षेत्रानुसारेण गमनसंभवादिति । सूर्यस्य गमनंतु ऊर्ध्वाधस्तिर्यग् गतित्रयेऽपि संभवतीत्याशयेन पुनः पृच्छति-'तं भंते' इत्यादि, 'तं भंते ! किं उद्धं गच्छंति, अहे गच्छंति, तिरियं गच्छंति' हे भदन्त ! तत्अणुवादरलक्षणं क्षेत्रमूवं गच्छतः, किम्वा अधः क्षेत्र प्रतिगच्छतः, किम्वा तिर्यक् क्षेत्र वगाढता आती है। अनन्तरावगाढ क्षेत्र सूक्ष्म भी होता है और बादर भी होता है अतः गौतमस्वामीने प्रभु से ऐसा पूछा है 'तं भंते ! कि अणुं गच्छति बायरं गच्छति" हे भदन्त! वह अणुरूप अनन्तरावगाढ क्षेत्र पर चलता है या बादर रूप अनन्तरावगाढ क्षेत्र पर चलता है ? इसके उत्तर में प्रभु कहते है 'गोयमा! अणुंपि गच्छंति, बायरंपि गच्छंति' हे गौतम! वे अणुरूप अनन्तरावगाह क्षेत्र पर भी चलते है और बादर रूप अनन्तरावगाढ क्षेत्र पर भी चलते है। अनन्तरावगाढ क्षेत्र में जो अणुता प्रतिपादित हुई है वह सर्वाभ्यन्तर सूर्यमण्डलकी अपेक्षा से प्रतिपादित हुइ है और वादरता सर्वबाघ मण्डल की अपेक्षा से प्रतिपादित हुई है। सूर्यो का गमन उस उस चक्रवाल क्षेत्र के अनुसार होता है अतः गौतमस्वामीने प्रभु से ऐसा पूछा है 'तं भंते ! किं उद्धं गच्छंति अहे विगच्छंति तिरिवि गच्छंति' हे भदन्त ! सूर्य क्या अणुवादर रूप उर्ध्वक्षेत्र में गमन करते हैं ? या अधः क्षेत्र से गमन करते है ? या तिर्यक क्षेत्र में गमन करते हैं ? उत्तर में प्रभु कहते हैं સૂર્યમંડલાવયવ તેજ આકાશ ખંડમાં ચાલે છે. અવર મંડલા વગાઢ આકાશખંડમાં ચાલતે નથી. કેમકે વ્યવહિત હેવાથી તેમાં પરંપરાગાઢતા આવે છે. અનંતરાવગાઢ ક્ષેત્ર સૂમ પણ હોય છે, અને બાદર પણ હોય છે. એથી ગૌતસ્વામીએ પ્રભુને આવી રીતે પ્રશન કર્યો છે है 'तं भंते ! कि अणुगच्छति बादरं गच्छति' हे महत! ते आ४३५ मत क्षेत्र પર ચાલે છે અથવા બાદર રૂપ અનંતરાવગાઢ ક્ષેત્ર પર ચાલે છે? એના જવાબમાં પ્રભુ
छ-'गोयमा ! अणुपि गच्छति, बायर पि गच्छति' गौतम ! ते २मा ३५ सनतराગાઢ ક્ષેત્ર ઉપર ચાલે છે અને બાદરરૂપ અનંતરાવગાઢ ક્ષેત્ર ઉપર પણ ચાલે છે. અનંતરાવગાઢ ક્ષેત્રમાં જે આશુના પ્રતિપાદિત થઇ છે તે સર્વાત્યંતર સૂર્યમંડળની અપેક્ષાએ પ્રતિપાદિત થયેલી છે અને બાદરતા સર્વ બાહ્યમંડળની અપેક્ષાએ પ્રતિપાદિત થયેલી છે. સૂર્યોનું ગમન તતત્ ચક્રવાલ ક્ષેત્રે મુજબ હોય છે. એથી ગૌતસ્વામીએ પ્રભુને આ પ્રમાણે
. 'तं भंते ! कि उद्धं गच्छंति अहे गच्छंति तिरियं गच्छति', त! सूर्य આબાદર રૂપ ઊર્વ ક્ષેત્રમાં ગમન કરે છે? અથવા અધઃ ક્ષેત્રમાં ગમન કરે છે? અથવા तिय क्षेत्रमा शमन रे छ ? उत्तरमा प्रभु छ'गोयमा ! उदंवि गच्छंति अहे वि गच्छंति,
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા