________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू०. ८ दूरासन्नादिनिरूपणम्
११७ अणोगाढं गच्छंति, गोयमा ! ओगाहं गच्छंति णो अणोगाढं गच्छति, तं भंते ! किं अर्णतरोगाढं गच्छंति परंपरोगाई गच्छंति ? गोयमा ! अणंतरोगाढं गच्छंति णो परंपरोगाढं गच्छंति, तं भंते ! किं अणुं गच्छंति बायरं गच्छंति, गोयमा ! अणुपि गच्छंति बायरंपि गच्छंति, तं भंते ! किं उद्धं गच्छंति अहेगच्छंति ? तिरियं गच्छंति, गोयमा ! उद्धपि गच्छति तिरियंपि गच्छंति, अहेवि गच्छंति, तं भंते ! किं आई गच्छंति, मज्झे गच्छंति पजवसाणे गच्छति ? गोयमा ! आइंपि गच्छति, मज्झे वि गच्छति, पज्जवसाणे वि गच्छंति, तं भंते ! कि सविसयं गच्छंति अविसयं गच्छंति ? गोयमा ! सविसयं गच्छंति णो अविसयं गच्छंति, तं भंते ! किं आणुपुचि गच्छंति अणाणुपुरि गच्छंति ? गोयमा ! आणुपुट्विं गच्छंति णो अणाणुपुच्चि गच्छंति, तं भंते ! कि एगदिसिं गच्छंति छदिसि गच्छति ? गोयमा! होता है-उस पर ये संचरण करते हैं ? यहां यावत्पद से इस प्रकार का यह पाठ गृहीत किया-गया है-'कि अपुटुं गच्छंति ? गोयमा ! पुटुं गच्छंति, नो अपुटुं गच्छंति तं भंते ! ओगाढं गच्छंति, अणोगाढं गच्छति ? 'गोयमा ! ओगाढं गच्छंति नो अणोगाढं गच्छंति तं भंते ! किं अणंतरोगाढं गच्छति परंपरोगाढं गच्छंति ? तं भंते ! किं अणुं गच्छंति, बायरं गच्छति ? गोयमा ! अणुपि गच्छंति वायरं पि गच्छति तं भंते ! कि उद्धं गच्छति अहे गच्छंति तिरियं गच्छंति ? गोयमा! उद्धं पि गच्छंति अहे वि गच्छंति तिरियं पि गच्छंति तं भंते ! किं आइं गच्छंति, मज्झं गच्छति, पजवसाणे गच्छति ? गोयमा ! आई पि गच्छति मज्झे वि गच्छंति, पज्जवसाणे वि गच्छति तं भंते ! किं सविसयं गच्छति, अविसयं गच्छंति ? गोयमा ! सवि. सयं गच्छति, णो अविसयं गच्छंति तं भंते ! किं आणुपुर्दिब गच्छति अणाणुपुच्चि गच्छंति ? गोयमा !आणुपुर्दिव गच्छंति णो अणाणुपुद्वि गच्छति तं भंते ! किं एगदिसिं गच्छंति छदिसिं गच्छंति ? गोयमा ? नियमा छदिसि गच्छति' ५४थी 20 ४२।। ५४ Pीत यो छ. 'किं अपुढे गच्छंति १ गोयमा ! पुटुं गच्छंति, नो अपुढे गच्छंति तं भंते ! ओगाढं गच्छंति, अणोगाढं गच्छंति ? गोयमा ! ओगाढं गच्छंति नो अणोगाढं गच्छंति तं भंते ! कि अणंतरोग ढं गाच्छंति परंपरोगाढं गच्छंति ? गोयमा ! अणंतरोगाढं गच्छति णो परंपरोगाढं गच्छंति तं भंते ! कि अणुं गच्छंति, वायर गच्छंति ? गोयमा अणुपिं गच्छंति बायर पि गच्छंति तं भंते ! किं उद्धं गच्छंति अहे गच्छंति तिरियं गच्छति? गोयमा ! उद्धपि गच्छंति अहे वि गच्छंति तिरियं वि गच्छंति तं भंते ! किं आई गच्छंति, मज्झं गच्छंति, पज्जवसाणे, गच्छंति ? गोयमा ! आइंपि गच्छंति मझे वि गच्छंति, पज्जवसाणे वि गच्छंति तं भंते ! किं सविसयं गच्छंति, अविसयं गच्छंति ? गोयमा ! सविसयं गच्छंति, णो अविसयं गच्छंति तं भंते ! किं आणुपुधि गच्छंति अणाणुपुचि गच्छति ? गोयमा ! आणुपुट्विं गच्छंति णा अणाणुपुट्विं गच्छंति तं भंते! किं एगदिसिं गच्छंति छहिसि
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા