________________
३४४
जम्बूद्वीपप्रज्ञप्तिसूत्रे इति, तथा 'णीलवंतवासहरपव्ययंतेणं' नीलवद्वर्षधरपर्वतान्ते खलु-नीलवन्नामकस्य वर्षधरपर्वतस्य अन्ते निकटे अन्तशब्दस्यात्र समीपपरत्वात् तथा चोक्तम् 'अन्तः स्वरूपे निकटे प्रान्ते निश्चय नाशयोः' इति हैमकोशे, 'चत्तारि' चत्वारि 'जोयणसयाई' योजनशतानि 'उद्धं' उर्ध्वम् 'उच्चत्तेणं' उच्चत्वेन 'चतारि' चत्वारि गाउयसयाई गव्यतशतानि 'उध्वे हेणं' उद्वे. धेन भूप्रवेशेन 'तयणंतरं चणं' तदनन्तरं च खलु 'मायाए२' मात्रया२--क्रमेण २ 'उस्सेहोव्वेहपरिवुद्धीए' उत्सेधोद्वेधपरिवृद्ध या उच्चत्वभूप्रवेशयोः परिवर्धनेन 'परिवद्रमाणे २' परिवर्द्धमानः २ यत्र यावानुत्सेधः तत्र तच्चतुर्थभाग उद्वेध इति द्वाभ्यां प्रकाराभ्यां पुनः पुनरधिकतरो भवन् 'सीयामाहाणई अंतेणं' सीतामहानद्यन्ते खलु-सीतामहानदीसमीपे 'पंच जोयणसयाई पश्च योजनशतानि 'उद्धं' ऊर्ध्वम् ‘उच्चत्तेणं' उच्चत्वेन 'पंचगाउयसयाई' पञ्च. गव्यूतशतानि-दशशतक्रोशानिति पदद्वयार्थः, 'उव्वे हेण' उद्वेधेन भूमिप्रवेशेन, अत एव 'अस्सखंधसंठाणसंठीए' अश्वस्कन्धसंस्थानसंस्थितः घोटकस्कन्धाकारेण संस्थितः आदी निम्नत्वादन्ते क्रमेण तुङ्गत्वात् स च 'सय्वरयणामए' सर्वरत्नमय:-सर्वात्मना रत्नमयः 'अच्छे अच्छ:-आकाशस्फटिकवन्निर्मलः 'सण्हे' श्लक्ष्णः इत्यारभ्य 'जाव पडिरूवे' यावत्प्रतिरूपः-प्रतिरूप इति पर्यन्तस्तद्वर्णकपदसमूहो बोध्यः स च चतुर्थसूत्राद् ग्राह्यः, इन सबका जोड़ ९६००० होता है इन्ही को जम्बूद्वीप के विस्तार में कम किया गया है-'तयणंतरं च णं मायाए २ उस्सेहोव्वेयपरिखुट्टीए परिवद्धमाणे२ सीयामहाणदी अंतेणं पंचजोयणसयाई उद्धं उच्च तेणं पंचगाउयसयाई उच्वेहेण अस्सखंधसंठाणसंठिए सव्वरयणामए अच्छे सण्हे जाव पडिरूवे' फिर यह चित्रकूट वक्षस्कार पर्वत नीलवन्त वर्षधर के पास से क्रमशः उत्सेध और उद्वेध की परिवृद्धि करता २ सीतामहानदी के पास में इसकी ऊँचाई पांचसौ योजन की हो जाती है और उछेध इस का ५०० कोश का हो जाता है इस का आकार जैसा घोड़े का स्कंध होता है वैसा है। यह सर्वात्मना रत्नमय है और आकाश एवं स्फटिक के जैसा वह निर्मल है। श्लक्ष्ण यावत् प्रतिरूप हैं यहां यावत्पदग्राह्य पदों વનેને વિસ્તાર ૫૮૪૪ છે. આ પ્રમાણે એ બધાનો સરવાળે ૯૬૦૦૦ થાય છે. એમને
दीपना विस्तारमाथी मा६ ४२वामां आवे छे. 'तयणंतरं च णं मायाए २ उस्से होव्वेहपरिबुड्ढोए परिवद्धमाणे २ सीया महाणदी अंनेणं पंचजोयणसयाइं उद्धं उच्चत्तण पंचगाउयसयाई उव्वेहेण अस्सखंधसंठाणसंठिए सव्वरयणामए अच्छे सण्हे जाव पडि.
જે પછી એ ચિત્રકૂટ વક્ષસ્કાર પર્વત નીલવન્ત વર્ષધરની પાસેથી ક્રમશ ઉત્સધ અને ઉધની પરિવૃદ્ધિ કરતા-કરતા સીતા મહા નદીની પાસે પાંચસે જન જેટલે ઊંચે થઈ જાય છે, અને આને ઉશ્કેલ ૫૦૦ ગાઉ જેટલું થઈ જાય છે. એને આકાર ઘોડા જે છે. એ સર્વાત્મના રત્નમય છે અને આકાશ તેમજ સ્ફટિકની જેમ એ નિર્મળ છે. લણણ યાવત્ પ્રતિરૂપ છે. અહીં યાવત્ પદથી જે પદનું ગ્રહણ થયું છે તે સર્વની
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર