SearchBrowseAboutContactDonate
Page Preview
Page 960
Loading...
Download File
Download File
Page Text
________________ ९४८ जम्बूद्वीपप्रज्ञप्तिसूत्रे ध्यावासिजनसहिताः जनपदाः कोशलदेशवासिनो जनाः यत्र स तथाभूतस्तम्, तथा विजयवैजयिकम् अतिशयेन विजयो विजयः स प्रयोजनं यस्मिन् स तथाभूतस्तम् एता. वद्विशेषणविशिष्टं द्वादशसंवत्सरिकं प्रमोदम् उत्सवमुद्घोषयत उच्चस्वरेण सर्वप्रजाजनान् अवबौधयत इति घोषयित्वा ममैतामाज्ञप्तिकां प्रत्यर्पयत समर्पयत इति,अथ ते कौटुम्बिकपुरुषाः राज्ञ आज्ञानुसारेण यथा प्रवृत्तवन्त स्तथाऽऽह 'तएणं' इत्यादि । 'तएणं ते कोकुंबियपुरिसा भरहेण रण्णा एवं वुत्ता समाणा हतुदचित्तमाणंदिया पीइमणा हरिसवसविसपमाणहियया विणएणं वयण पडिसुणेति' ततः खलु तदनन्तरं किल ते कौटुम्बिकपुरुषा भरतेन राज्ञा एवम् उक्तप्रकारेण उक्ताः आज्ञप्ताः सन्तः हृष्टतुष्टचित्तानन्दिताः प्रीतिमनसः परमसौमनस्थिताः हवश विसर्पद हृदयाः भूत्वा विनयेन विनयपूर्वकम् वचनं प्रतिशण्वन्ति स्वीकुर्वन्ति 'पडिसुणित्ता' प्रतिश्रुत्य स्वीकृत्य 'खिप्पामेव हत्थिखंधवरगया जाव घोसंति' क्षिप्रमेव शीघ्रमेव हस्तिस्कन्धवरगताः श्रेष्ठहस्तिस्कन्धेषु समारूढाः सन्त: ते कौटुम्बिकपुरुषाः यावद् घोषन्ति अत्र यावत्पदात् विनीतायाः राजधान्याः शुङ्गाटक त्रिकचतुष्कचत्वरचतुर्मुखमहापथपथेषु महता महता शब्देन उद्घोषयन्त उद्घोषयन्तः जावे कोशल देशवासी समस्त जन अयोध्या वासी जनों के साथ मिलकर आनन्द पूर्वक भिन्न २ प्रकार की क्रीडाओं से खेल तमाशों से इस उत्सव को सफल करें-जगह २ इस उत्सव की आराधनामें विजय वैजन्तियां फहराई जावे इस प्रकार के इन पूर्वोक्त विशेषणों वाले उत्सव होने की तुम घोषणा करो (तएणं ते कोडुंबियपुरिसा भरहेण रण्णा एवं वुत्ता समाणा हट तुद्र चित्ताणंदिया पीइमणा हरिसवसविसप्पमाणहि यया विणएणं वयणं पडिसुणंति) इस प्रकार भरत राजा द्वारा आज्ञप्त हुए वे कौटुम्बिक पुरुष बहुत अधिक हृष्ट और तुष्ट चित्त हुए उनका मन प्रीतियुक्त हो गया उनका हृदय आनन्द से उछलने लगा बड़ी विनय के साथ उन्हों ने अपने स्वामी की आज्ञा के बचनों को स्वीकार किया (पडिसुणित्ता खिप्पामेव हस्थिखंधवरगया जाव घोसे ति) स्वीकार करके वे शीघ्र ही हाथी पर बैठकर अयोध्या राजधानी के शृङ्गाटक आदि मार्गापर गये और जोर २ से उच्छुल्क आदि पूर्वोक्त विशेषण संपन्न उत्सव होने की घोषणा करने लगे કરવામાં આવે. કેશલ દેશ વાસી સમસ્ત જન અધ્યાવાસી જને સાથે મળીને આનંદ પૂર્વક ભિન્ન ભિન્ન પ્રકારની કીડાઓથી-રમત થી એ ઉત્સવને સફળ બનાવે. ઠેકઠેકાણે એ ઉત્સવની આરાધનામાં વિજયવૈજયતીએ. લહેરાવવામાં આવે. આ પ્રમાણે એ પૂર્વોક્ત વિશેષણ पास मागेनी तमे घोषणा ४२।. (तएण ते कोड बियपुरिसा भरहेण रण्णा एवं बुता समाणा हट्ठ-तुह चित्ताणंदिया पीइमणा हरिसबसविसप्पमाणहियया विणएणं वयण पडिसुणंति) २प्रमाणे मरत २in 43 MIN 2 टुमि पुरुषो मत्यधिष्ट भने તુષ્ટ ચિતવાળા થયા. તેમનું મન પ્રીતિયુક્ત થયું અને તેમનું હૃદય આનંદ થી ઉછળવા લાગ્યું अतीय नम्रतापू तभणे पाताना स्वामीनी माज्ञाना वयना स्पीरी सीधा. (पडिसुणिता खिप्पामेव हत्थिखंधवरगया जाव घोसेंति) स्वी१२ ४रीने तमे। शी हाथी ५२ पसीने અયોધ્યા રાજધાનીના શૃંગાટક આદિ માર્ગો ઉપર ગયા અને જોર-જોરથી ઉછુક આદિ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy