________________
प्रकाशिका टीका सू० १२ दक्षिणा भरतस्य सीमाकारी पर्वतस्थितिः
टीका – 'कहि णं भंते ! जंबुद्दीवे' इत्यादि-गौतमो भगवन्तं पृच्छति 'कहि णं भते जंबुद्दीवे दीवे भरहे वासे वेयड्ढे णामं पब्वर पण्णते' हे भदन्त ! जम्बूद्वीपे द्वीपे भरते वर्षे वैताढ्यो नाम पर्वतः ककुत्र प्रज्ञप्तः ? इति पृष्टो भगवानाह - 'गोयमा उत्तरद्धभरहवासस्स' हे गौतम उत्तरार्द्ध भरतवर्षस्य अनन्तरोक्तस्वरूपस्य ' दाहिणेणं' दक्षिणे दक्षिणदिग्भागे ' दाहिणभरहवासस्स उत्तरेणं' दक्षिणार्द्धभरतस्य उत्तरे - उत्तर दिग्भागे 'पुरत्थिमलवणसमुद्दस्स' पौरस्त्यलवण समुद्रस्य 'पच्चत्थिमेणं' पश्चिमे पश्चिमदिग्भागे 'पच्चत्थिमलवण समुद्दस्स पुरस्थिमेणं' पश्चिमलवणसमुद्रस्य पौरस्त्ये- पूर्वदिग्भागे । 'एत्थ णं जंबुद्दीवे दीवे भरहे वासे वेयड्ढे णामं पव्वए पण्णत्ते' अत्र खलु जम्बूद्वीपे द्वीपे भर वर्षे वैताढ्यो नाम पर्वतः प्रज्ञप्तः स वैताढ्यः पर्वतः कीदृश: ? इत्याह 'पाइण पडीणाय' प्राचीन प्रतोचीनाऽऽयतः पूर्वपश्चिमदिशोरायतः - दीर्घः 'उदोणदाहिणबि स्थिण्णे' उदीचीन दक्षिणविस्तीर्णः उत्तर दक्षिणदिशोर्विस्तीर्णः विस्तारयुक्तः 'दुहा' द्विधा अनुपदं वक्ष्यमाणाभ्यां द्वाभ्यां प्रकाराभ्यां 'लवणसमुद्द' पुट्ठे लवणसमुद्रं स्पृष्टः
७७
इस दक्षिणार्ध भरत की सीमा करने वाला वैताढ्य पर्वत कहां पर है ? इसका कथन -- “कहिणं भंते ! जंबूद्दीवे दीवे भरहे वासे वेयढे णामं पव्वए पण्णत्ते" इत्यादि । टीकार्थ- हे भदन्त ! जम्बूद्वीप में स्थित भरत क्षेत्र में वैताढ्य पर्वत कहां पर कहा गया है ? इसके उत्तर में प्रभु कहते हैं- "गोयमा ! उत्तरद्ध भरहवासस्स दाहिणणंदाहिण भरहवासस्स उत्तरेणं पुरत्थिमलवण समुहस्स पच्चत्थिमेणं पच्चत्थिमलवण समुद्दस्स पुरस्थिमेणं एत्थ णं जंबुद्दीवे दवे भर वासे वेढे णामं फवर पण्णत्ते" हे गौतम ! उत्तरार्ध भरत क्षेत्र की दक्षिणदिशा में दक्षिणभरत क्षेत्र की उत्तरदिशा में पूर्वदिग्वर्तीलवण समुद्र की पश्चिमदिशा में और पश्चिमदिग्वर्ती लवण समुद्र की पुर्वदिशा में जम्बूद्वीपस्थ भरतक्षेत्र में वैताढ्यनामका पर्वत है । यह वैताढ्य - पर्वत " पाईणपडीणायए उदिण दाहिणवित्थिण्णे दुहा लवणसमुहं पुरट्टे पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुदं पुट्ठे, पच्चत्थिमिल्लाए कोडीए पच्चत्थिमिल्लं लवणसमुदं पुट्टे" पूर्व से આ દક્ષિણા ભરતની સીમા બતાવનાર વૈતાઢય પર્યંત કયાં આવેલ છે ? આ વિષે કથન 'कहिणं भंते ! जंबुद्दीवे दीवे भरहे वासे वैयइढे णामं पव्वर पण्णत्ते- इत्यादि सूत्र - १२ ॥ ટીકાથડે ભદત ! જ શ્રૃદ્વીપમાં સ્થિત ભરત ક્ષેત્રમાં વૈતાઢ્ય પર્વત કયાં આવેલ છે ? એના वामां अलु छे ! "गोयमा ! उत्तरद्ध भरहवा उस्त दाहिणेणं दाहिण भरहवासस्स उत्तरेण पुरत्थिम लवणसमुहस्स पच्चत्थिमेणं पच्चत्थिमलवण समुहस्स पुरत्थिमेणं एत्थणं जंबुद्दीवे दीवे भरहे वाले वेअड्ढे णामं पव्वर पण्णत्ते" हे गौतम! उत्तराध भरत क्षेत्रनी दृक्षिण દિશામાં દક્ષિણ ભરત ક્ષેત્રની ઉત્તરદિશામાં પૂર્વ દિગ્બી લવણુ સમુદ્રની પશ્ચિમ દિશામાં અને પશ્ચિમ દિગ્વતી લવ સમુદ્રની પૂર્વી દિશામાં જમૂદ્રીપસ્થ ભરત ક્ષેત્રમાં વૈતાઢ્ય નામે પત છે. वैताद्य पर्वत " पाईणपडीणायए उदीणदाहिणवित्थिष्णे दुहा लवणसमुहं पुछूटे पुरत्थिमिल्लाए कोडीए पुरत्थि मल्लं लवणसमुद्दे पुढे पच्चत्थिमिल्लाए
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર