SearchBrowseAboutContactDonate
Page Preview
Page 840
Loading...
Download File
Download File
Page Text
________________ ८२८ जम्बूद्वीपप्रज्ञप्तिसूत्रे दरतनुलक्षणेषु तनुकाम् कशाम् पुनः कीदृशी वर्तते तदाह त्रिषु ताम्रां त्रिषु दृगन्ताधरयोनिलक्षणेषु स्थानेषु ताम्राम्-रक्ताम् तथा-त्रिवलिकाम्-त्रयो वलयो मध्यवर्ति रेखारूपाः यस्याः सा तथा ताम् त्रिवलिकत्वं स्त्रोणा मति प्रशस्यं पुंसां तु न तथाविधम् । तथा व्युनताम्-त्रिषु स्थानेषु स्तनजवनयोनिलक्षणेषु उन्नताम् तथा त्रिगम्भीराम् त्रिषु नाभिसत्त्व स्वररूपेषु गम्भीरां धृतगाम्भीर्याम् तथा त्रिषु कृष्णाम् त्रिषु रोमराजी चूचुक कनीनिकारूपेषु अवयवेषु कृष्णां कृष्णवर्णाम् तथा त्रिषु श्वेतां त्रिषु दन्तस्मितचक्षुलेक्षणेषु श्वतवर्णाम् तथा व्यायताम् त्रिषु वेणीबाहुलता लोचनेषु आयतां दोर्धाम तथा त्रिषु च विस्तीर्णाम् त्रिषु श्रोणिचक्रजघनस्थली नितम्बस्थानेषु विस्तीर्णाम् ॥१॥ तथा 'समसरीरं' समशरीराम् समं चतुरस्रं संस्थानं यस्या सा समचतुरस्रा समसंस्थानत्वात् तथा-'भरहे वासंमि स सबमहिलप्पहाणं' भारते वर्षे भरतक्षेत्र सर्वमहिलाप्रधानाम् पुनः कीदृशी सुभद्राम् सुंदरथणजघणवरकरचलणणयणसिरसिजदसणजणमध्यमें कटिभागमें, उदर में एवं शरीर में कृश था. तीन स्थानों में नेत्र के प्रान्त भागों में, अघरोष्ठ में, एवं योनिस्थान में रक्त-लाल था, त्रिवलियुक्त था. तीन स्थानों में स्तन जघन एवं योनिरूप स्थानों में उन्नत थां. तीन स्थानों में नाभि में, सत्त्व में और स्वर में गंभीर था. तीन स्थानों में रोमराजि चुचुक, और कनिनीका में कृष्णवर्णोपेत था. तीन स्थानों में दन्त स्मित और चक्षुरूप स्थानों में श्वेतवर्णोपेत था. तीन स्थानों में वेणो, बाहुलता और लोचन रूपस्थानों में- यह लम्बाई युक्त था तथा तोन स्थानों में- श्रोणिचक्र, जघनस्थली और नितम्ब इनमें चौड़ाई से युक्त था. इस सब विशेषणों का कथन करने वाली गाथा इस प्रकार से है "तिसु तणुभं तिसु तंबं तिवलीग ति उण्णयं ति गंभीरं । तिसु कालं तिसु सेअंतिआयतं तिसुय विच्छिण्ण ॥१॥ (समसरीरं) समचतुरस्रसंस्थानवाला होने से यह सुभद्रारत्न बहुसमरमणाय शरीरवाला था. (भरहे वासंभि सव्वमहिलप्पहाणं) भरत क्षेत्र में यह रत्न समस्त महिलाओं વાળું થઈ જતું. હતું. એ સુભદ્રા સ્ત્રી રન મધ્યમાં-કટિ ભાગમાં ઉદરમાં અને શરીરમાં એ ત્રણ સ્થાને માં કૃશ હતું. ત્રણ સ્થાનોમાં–નેત્રના પ્રાન્ત ભાગમાં, અધરછમાં તેમજ નિસ્થાનમાં એ લાલ હતું. તે ત્રિવલિ યુકૃત હતું. ત્રણ સ્થાને માં-સ્તન જઘન અને નિ રૂપ સ્થાનમાં તે ઉન્નત હતું. ત્રણ સ્થાનેમાં નાભિમાં સવમાં અને સ્વરમાં એ ગંભીર હતું. ત્રણ સ્થાનમાં-મરાજિ, ચુચુક અને કનીનિકામાં એ કૃષ્ણવર્ણોપે છે હતું, ત્રણ સ્થાન માં દત્ત, સ્મિત અને ચક્ષુ રૂપ સ્થાનમાં એ વેતવર્ણોપેત હતું. ત્રણ સ્થાનોમાં વેણ, બાહલતા અને લાચન રૂ૫ સ્થાનમાં એ લંબાઈ યુક્ત હતું. તેમજ ત્રણ સ્થાનો માં શોણિચક્ર જઘન સ્થલી અને નિતંબ એ સ્થાનમાં એ પહોળાઈયુકત હતું. એ સર્વે વિશેષનું કથન પ્રકટ કરનારી ગયા આ પ્રમાણે છે – "तिसु तणुअं तिसु तंब तिवलीग ति उण्यं तिगंभीरं । तिसु कालं तिसु से ति आयतं तिसुय विच्छिण्ण ।।। (समसरीरं) सभयतु संस्थान पाडावाथी से सुभद्रात्न समशरी२ पाणु तु. (भरहे वासंमि सम्व महिलपहाणं) भरत क्षेत्रमा मे २न समस्त महिनी ये જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy