SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ० वक्षस्कारः सू० १८ भरतसैन्यस्थितिदर्शनम् ७८१ मूलम् - तरणं से भरहे राया छत्तरयणं खंधावारस्सुवरि ठवेs, ठवित्ता मणिरयणं परामुसइ वेढो जाव छत्तरयणस्स वस्थिभागंसि ठवे, तस्स य अणतिवरं चारुरूवं सिलणिहि अत्थमंत मेत्त सालि जब गोहु ममुग्गमासतिलकुलत्थ सहिग निष्फावचणगकोद्दव कोत्युं भरिकंगुवरंग - गलग अणेग घण्णावरणहारिअग अल्लगमूलगहलिद्दलाउ अत उसतुंबकालिंगकविट्ठ अंब अंबिलिअ सव्वणिफायए सुकुसले गाहावइश्यणेत्ति सव्वजणवोअगुणे । तए णं से गाहावइरयणे भरहस्त रण्णो तद्दिवसप्पइण्णणिफाइअइआणं सव्व धण्णाणं अणेगाईं कुंभ सहस्साईं उवट्ठति, तरणं से भर गया चम्मरयणसमारूढे छत्तरयणसमोच्छन्ने मणिरयणकउज्जोए समुग्गयभूषणं सुहं सुहेणं सत्तरतं परिवसइ - 'णवि से खुहाविलिअं णेव भयं णेव विज्जए दुक्खं । भरहाहिवस्स रण्णो खंधावारस्स वि तहव ||सू० २१॥ छाया - ततः खलु स भरतो राजा छत्र रत्नं स्कन्धावारस्योपरि स्थापयति स्थापयित्वामणिरत्नं परामृशति वेष्टको यावत् छत्ररत्तस्य वस्तिभागे स्थापयति, तस्य च अनतिवरं चारुरूपम् शिलानिहितार्थवन्मात्र शालि 'शिलानि हितास्तमयन्मित्र शालि' वा यावद् गोधूममुद्रमाष तिलकुलत्थ पष्ठिकनिष्पा व वण क कोद्रवकुस्तुम्भरा कङ्ग चरट्टरालकाने कधान्य वरण हरितकार्द्रकमूलक हरिद्रालावुक त्रपुषतुम्बकलिङ्गकपित्थामालिक सर्व निष्पादकम्, सुकुशलं सर्वजनविश्रुतगुणम् । ततः खलु तत् गृहपतिरत्नं भरतस्य राज्ञः तदिवसप्रकीर्ण निष्पादित पूतानां सर्वधान्यानामनेकानि कुम्भसहस्राणि उपस्थापयति, ततः खलु स भरतो राजा चर्मरत्नसमारूढः छत्ररत्नसमवच्छन्नः मणिरत्नकृतोद्योतः समुद्रकंभूत इव सुखं सुखेन सप्तरात्रं परिवसति नापि तस्य क्षुत् नव्यलीकं नैव भयं नैव विद्यते दुःखम्, भरताधिपस्य राज्ञः स्कन्धावारस्यापि तथैव ॥सू० २१ ॥ टीका- “तणं से' इत्यादि । 'तर णं से भरहे राया छत्तरयणं खंधावारस्सुवरिं वे' ततः खलु स भरतो राजा छत्ररत्नं स्कन्धावारस्य नियमितस्थानस्थितद्वादशयो 'तरण से भरहे राया छत्तरयणं खंधावारस्सुवरि ठवेइ ' इत्यादि सूत्र -२१टीकार्थ- 'तणं से भरहे राया छत्तरयणं खंधावारस्सुवरिं ठवेइ) इस तरह भरत महाराजा છત્રરત્ન વિસ્તૃત થયું ત્યાર બાદ ભરતે શું કર્યું તે વિશે વર્ણન'तरण से भरहे राया छत्तरयणं खंधावारस्सुवरिं ठवेइ' इत्यादि सूत्र -२१।। टीडअर्थ - (तरणं से भरहे राया छत्तरयणं खंधावारस्तुवरिं ठवेइ ) या प्रमाणे लरतराल मे જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy