SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ ७४६ ___ जम्बूद्वीपप्रज्ञप्तिसूत्रे तपृष्ठम् तत्र ईपदङ्गुलं यावत् प्रणतं नन्तुमारब्धम् अतिप्रणतस्योपवेष्टु दुखावहत्वात् पृष्ठम् पर्याणस्थानं यस्य तत्तथा आरोहकसुखावहपृष्ठकमित्यर्थः, पुनः कीदृशम् 'संणयपटुं' संनतपृष्ठम् तत्र सम्यग् अधोऽधः क्रमेण नतं पृष्ठं यस्य तत्तथा, तथा 'संगयपटुंसंगतपृष्ठम् संगतदेह प्रमाणोचितं पृष्ठं यस्य तत्तथा, तथा 'सुनायपटुं' सुजातपृष्ठम् सुजातं जन्मदोषरहितं पृष्ठं यस्य तत्तथो, तथा 'पसत्थपटुं' प्रशस्तपृष्ठम् तत्र प्रशस्त शालिहोत्रलक्षणानुसारि पृष्ठं यस्य तत्तथा, किंबहुना ? 'विसिदुपटुं' विशिष्टपृष्ठं प्रधानपृष्ठम् भणितं पृष्ठे पर्याणस्थानवर्णनम्, अथ तत्रैवावशिष्टभागं विशिनष्टि 'एणीजाणुण्णयवित्थयथद्धपटुं' एणीजानुन्नताविस्तृतस्तब्धपृष्टम् तत्र एणी हरिणी तस्याः जानुवदुन्नतम् उभयपार्श्वयो विस्तृतं च चरमभागे स्तब्धं सुदृढं पृष्ठं यस्य तत्तथा, पुनः कीदृशम् 'वित्तलयकसणिवाय अंकेल्लणपहारपरिवज्जिअंग' वेत्रलता कशानिपाताङ्केल्लणप्रहारपरिवर्जिताङ्गम् तत्र वेत्रो जलवंशः लता वेणुलता चर्मदण्डः 'चावुक' इति प्रसिद्धः, तेषां निपातैस्तथा अङ्केल्लणप्रहारैः तर्जनकप्रहारैः तर्जनकविशेषाघातैश्च परिवर्जितम् अश्ववाहमनोऽनुकूलचरित्वात् अङ्गं यस्य तत्तथा, तथा 'तवणिज्जथासगाहिलाणं' तपनीयस्थासकाहिलाणम्, तत्र तपनीयमयाः 'सुवर्णमयाः' स्थापणयपद्रं संणयपटुं सुजायपट्ट पसत्थपट्ट विसिद्धपट्ट ) जब आरोहक इसके ऊपर बैठता था तो इसका पृष्ठ भाग थोडे से अंगुल प्रमाण तक झुक जाता था । वह पृष्ठ भाग इसका नीचे नीचे के क्रम से नत था, संगत था-देह प्रमाण के अनुरूप था, सुजात था-जन्म दोष रहित था-तथा प्रशस्त था- शालिहोत्र लक्षण के अनुसार था-अधिक क्या कहें-वह पृष्ठ भाग इसका एक विशिष्ट ही प्रकार का पृष्ठ था ( एणुजाणुण्णयवित्थय थद्ध पट्ठ वित्तलयक सणिवाय अंकेल्लणपहारपरिवज्जिअंग ) वह पृष्ट इसका हरिणीको जंघाओं की तरह उन्नत था-और दोनों पार्श्व भागों में विस्तृत था एवं चरम भाग में स्तब्ध था-सुदृढ था । इसका शरीर वेत्र, या लता, या कशा-कोडा, इनके आघातों से तथा इसी प्रकार के और भी जो तर्जनक विशेष हैं उनके आघातों से परिवर्जित था। क्योंकि इसको चाल अपने उपर सवार स्त स्वभावना-मेन। मध्यमा ता. (ईसि अंगुलपणयपटुं संणयपटुं सुजायपटुं पसाथपढे विसिट्ठपटठं) यारे मारे। अनी ५२ मेसता त्यारे अनी ४मा અંગુલ પ્રમાણ જેટલે નમ્ર થઈ જતા હતા. તે પૃષ્ઠ ભાગ એ અને નીચે–નીચેના- કમથી નત હતા, સંગત હતો, દેહ પ્રમાણાનુરૂપ હતે, સુજાત હત -જન્મ દેષથી રહિત હતાં, પ્રશસ્ત હોતે, શાલિહોત્રના લક્ષણ મુજબ હતું, વધારે શું કહીએ તે અશ્વને પૃષ્ઠભાગ विशि०४ प्रश्न हता. (एणु जाणुण्णय वित्थय थद्धपढें वित्त लयकस अकेल्लणपहारपरिवजिअगं ) अश्वन ०४माणिनी धामनी म उन्नत હત અને બને પાશ્વભાગોમાં વિસ્તૃત હતા તેમ જ ચરમ ભાગમાં સ્તબ્ધ હતે, સુદઢ હતો. એ અશ્વનું શરીર વેત્ર, લતા કે કશા (કેડા) એ સર્વના આઘાતોથી તેમજ એ જાતના બીજા તજનક વિશેષ હોય છે. તેમના આઘાતથી પરિવર્જિત હતું. કેમકે એની ચાલ, જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy