________________
A
maaraanaanwwwwwwwwwwwwwwwwwwwwwwwwwwwrimar
७३२
जम्बूद्वीपप्रज्ञप्तिसूत्रे द्वारेण निरेति शशीध मेघान्धकारनिवहात् ततः स्खलु ते आपातकिराताः भरतस्य रातः अप्रानीकम् एज्जमाण पश्यन्ति दृष्टा आशुरुप्ताः रुष्टाः चण्डिकियताः मिसिमिसेमाणा दीप्यमानाः अन्योन्यं शब्दयन्ति शन्दयित्वा एवमवादिषुः एष देवानुप्रियाः करि दद् अप्रार्थितप्रार्थका दुरन्तप्रान्तलक्षणः हीनपुण्यचातुईशः ही श्रो परिवर्जितः योऽस्माकं विषयस्योपरि वीर्येण हव्यम् आगच्छति तत् तथा खलु क्षिपामो देवानुप्रियाः यथा खलु एषोऽस्माकं विषयस्योपरि वीर्येण नो शीघ्रमागच्छेत् इति कृत्वा अन्योऽन्यस्याऽन्तिके एतमर्थ प्रतिशन्यन्ति प्रतिश्रुत्य सन्नद्धबद्रमितकवचाः उत्पीडितशरासनपट्टिकाः पिनद्धवेया बद्धाविद्धविमलदरचिन्हपट्टा गृहीतायुधप्रहरणाः यत्रैव भरतस्य राज्ञ अग्रानीकं तत्रैधोपागच्छन्ति उपागत्य भरतस्य राक्षोऽग्रानीकेन सार्द्ध संग्रलग्नाचाप्यभूवन् ततः खलुते आपातकिराता भरतस्य रातोऽग्रानीकं हतमथितप्रवरवीरघातितविपतितधिलध्वजपताक कच्छप्राणोपगतं दिशोदिशि प्रतिषेधन्ति ।।सू० १७।।
तेणं कालेणं तेणं समएणं उतरइट भरहे वासे" इत्यादि.
टीकार्थ - "तेण कालेणं" इत्यादि । तेणं कालेणं तेणं समएणं उतरड्ढ मरहे यासे बहवे आवाडा णाम चिलाया परिवसंति' तस्मिन् काले-तृतीयारकप्रान्ते तस्मिन् समये यत्र समये भरत: उत्तरभरतार्द्ध विजेतुं तमिस्रातो निर्याति उत्तरार्द्धभरते उत्तराईभरतनाम्नि वर्षे क्षेत्रे अपाताः -अपाता इति नाम्ना किराताः परिवसन्ति, कीदृशास्ते ? 'अड्डा' आढयाः धनिनः 'दित्ता' दृताः -दर्पवन्तः 'विता' वित्ताः वित्तजातीयेषु प्रसिद्धाः 'विच्छिण्णविउलभवणसयणासणजाणवाहणाइन्ना' विस्तीर्ण विपुलभवनशयनासनयानवाहनाकीर्णाः, तत्र विस्तीर्णविपुलानि अति विपुलानि भवनानि येषां ते तथा शयनानि शय्यादीनि, आसनानि फलकादीनि यानानि रथादीनि वाहनानि अबादीनि आकोर्णानि जातीगुणसम्पन्नानि येषां ते तथा ततः कर्मधारयः 'बहुधण"तेणं कालेणं तेणं समपणं उतरड्ढभरहे वासे” इत्यादि सूत्र-१७ ॥
(तेणं कालेणं तेणं समएणं) उस काल में और उस समय में (उतरड्दभरहे वासे) उत्तरार्ध भरत क्षेत्र में (बहवे आवाडा णाम चिलाया परिवसति) अनेक आपात नाम के किरात रहते थे (अड्ढा दित्ता वित्ता विच्छिण्णविउलभवणसयणासणजाणवाहणाइन्ना) ये किरात जन अनेक विस्तीर्ण भवनों वाले थे अनेक विस्तृत शयन और आसन वाले थे बड़े २ रथों के ये अधिपति थे और अनेकबड़े बड़े धाड़े जो उत्तमोत्तम जाति के थे वे इनके पासमें थे (बहुधणयहु
टीकार्थ-(तेणं कालेण तेणं समएण) तामा अनेते समयमा (उतरइढभरहे धासे) उतरा भरत क्षेत्रमा (बहवे आवाडा णाम चिलाया परिवसंति) मने मापात नामश! २हेतात. (अइढा दिता वित्ता बिच्छिण्ण विउलभवण सयणासणजाणवाहणाइन्ना) से सिरात લોકો અનેક વિસ્તીર્ણ ભવનાવાળા હતા. અનેક વિસ્તૃત શયન અને આસનવાળા હતા મેટા રથના એ અધિપતિ હતા. અને અનેક ઉત્તમોત્તમ જાતિના મોટા-મોટા ઘડાઓ मेमनी पासे हता. (बहुधणं बहुजायरूवरयया) म, परिम. भेय भने पश्छिन।
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર