SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका १० वक्षस्कारः सू० १५ तमिस्रागुहा दक्षिणद्वारोद्घाटननिरूपणम् ७१५ मित्यर्थः सुवर्णाष्ट गुणानां मध्ये विषहरणस्य प्रसिद्धत्वात् अस्य हि तथाविध स्वर्णमय वादिति 'अउलं' अतुलम् तुलारहितमनन्यसदृशमित्यर्थः अनुपममित्यर्थः पुनः कीदृशम् 'चउरंससंठाणसंठियं चतुरस्रसंस्थानसंस्थितमिति विशेषणं तु पूर्वोक्ताधिकरणि दृष्टान्तेन भाव्यमिति न तु अधिकरणि दृष्टान्ते भाव्यमाने नास्य पूर्वोक्ता चतुरङ्गुलता उपपद्यते अधिकरणेरधः संकुचितत्वेन विषमचतुरत्वादित्याह- 'समतलं' समतलम-समानि न न्यूनाधिकानि तलानि यस्य तत्तथा अथ काकणी रत्नमेव यच्छब्दगभितवाक्य द्वारा विशिष्टि 'माणुम्माण जोगा जतोलोगे चरंति' मानोन्मानयोगाः यतो लोके चरन्ति, तत्र यतः काकणीरत्नात् मानोन्मान (प्रमाण) योगाः एते मानविशेषव्यवहारा लोके चरन्ति पवतन्ते इत्यर्थः तत्र मान-धान्यमान सेतिका कुडवादि, रसमानं चतुःषष्टिकादि उन्मानं कर्षपलादि खण्डगुडादि द्रव्यमानहेतुः, उपलक्षणात् सुवर्णादिमानहेतुः प्रतिमानमपि ग्राह्यं गुञ्जादि, कि विशिष्टास्ते व्यवहाराः ? 'सव्वजणपण्णवगा' सर्वजनप्रज्ञापकाः सर्वजनानाम् अधमर्णोत्तमर्णानां प्रज्ञापका:-मेय द्रव्याणामियत्तानिर्णायकाः अयमाशयः यथा सम्प्रति आप्तजनकृतनिणेयाङ्क कुडवादिमानं जनप्रत्यायकं व्यवहारप्रवर्तकं च भवति तद्वच्चक्रवर्ति काले कारणिकपुरुषैः काकणिरत्नाङ्कितं तत्तादृशं भवेदित्यर्थः माहात्म्यान्तरमाह -'गइव चंदो ण इव तत्थ सूरे ण इव अग्नी ण इव तत्य मणिणो तिमिरं णासेंति अंधयारे जत्थ तयं दिव्वं भावजुतं' नापि चन्द्रः नवा तत्र सूर्यः नवा अग्निः नवा तत्र मणयः तिमिरं नाशयन्ति,, यत्रान्धकारे तक दिव्यं प्रभावयुक्तम् तत्र नापि चन्द्रो नवा सूर्यस्तत्र तिमिरम् अन्धकारं नाशयतीति योजनीयम्, अत्र इर्वोक्यालङ्कारे एवं सर्वत्र, नवाऽग्नि दीपादि गतः नवा मणयः तत्र तिमिरं नाशयन्ति, प्रकाशं कत न शक्नुवन्तीत्यर्थः, यत्रान्धकारे अन्धकारयुक्तत्वेनाभेदोपचारात् अन्धकारवति गिरिगुहादौ तकत् तत् काकणीरत्नं दिव्यं प्रभावयुक्त तिमिरं नाशयति, अथेदं कियत क्षेत्रं प्रकाशयतीत्याह-'दुवालस जोयणाइं तस्स लेसाउ विवद्धंति' द्वादशयोजनानि तस्य काकणीरत्नस्य लेश्या:-प्रभाः विवर्द्धन्ते' अमन्दाः सत्यः प्रकाशयन्तीत्यर्थः किं विशिष्टा लेश्याः उस समय मान और उन्मान के व्यवहार होते थे (सब्व जण पण्णवगा) जो जनता को मान्य होते थे । (ण इवचंदो, ण इव तत्थ सूरे ण इव अग्गी ण इव तत्थ मणिणो तिमिरं णाति अंधयारे तत्थ तयं दिव्वं भावजुत्तं दुवालसजीयणाई तस्स लेसा 3 विक्वेंति तिमिरणिगरपडिसोहियाओ) जिस गिरिगुफादिगत अन्धकार को चन्द्र-सूर्य अग्नि या और दूसरे मणियों का प्रकाश नष्ट જેવું બીજું કોઈ રન હતું જ નહી. એ સમતલવાળું હતું. એ રનથી જ જગતમાં . qwa भान भने मानना व्यवहारे। सम्पन्न यता ता. (सव्वजणपण्णवगा) २ नताने मान्यता (णइव चंदो णइव तत्थ सूरे, ण इव अग्गी ण इव तत्थ मणिणो तिमिर णासेंति अंधयारे तत्थ तयं दिवं भावजुत्तं दुवालसजोयणाई तस्स लेसाउ विवद्वंति तिमिरणिगरपडिसेहियाओ ) रिशुलना मरने यन्द्र सूर्य AGAR અન્ય બીજા મણિએના પ્રકાશ નષ્ટ કરી શકતા નહીં. એ અંધકારને એ પ્રભાવશાળી જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy