SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे दृष्ट्वा हृष्टतुष्ट चित्त यावत् तिमिसगुहाया अदुर सामन्ते द्वादशयोजनायाम नवयोजनविस्तीर्ण यावत् कृतमालस्य देवस्य अष्टमभक्तं प्रगृह्णाति, प्रगृह्य पौषधशालायां पौषधिको ब्रह्मचारी यावत् कृतमालकं देवं मनसि कुर्वन् तिष्ठति, ततः खलु तस्य भरतस्य राज्ञः अष्टममक्ते परिणमति कृतमालस्य देवस्य आसनं चलति तथैव यावत् वैतादयगिरिकुमारस्य नवरं प्रीतिदानं स्वीरत्नस्य तिलकचतुर्दशं भाण्डालंकारं कटकानि च यावत् आमरणानि च गृह्णाति, गृहीत्वा तथा उत्कृष्टया यावत् सत्कारयति, सन्मानयति, सत्कार्य सम्मान्य प्रतिविसर्जयति यावत् भोजनमण्डपे, तथैव महामहिमां कृतमालस्य प्रत्यर्पयन्ति ॥सू० १२॥ टीका-'तएणं से इत्यादि 'तए णं से दिव्वे चक्करयणे सिंधूए देवीए अट्टाहियाए महामहिमाए णिव्वत्ताए समाणीए आउहघरसालाओ तहेव जाव उत्तरपुरस्थिमं दिसि वेयद्धपव्वयाभिमुहे पयाए यावि होत्या" ततः खलु तदिव्यं चक्ररत्नं सिन्ध्वाः सिन्धुनाम्न्याः देव्याः विजयोपलक्षिकायाम् अष्टाहिकायां महामहिमायां निवृत्तायां सत्याम् आयुधगृहशालातस्तथैव पूर्ववदेव निष्कामति-प्रतिनिष्क्रम्य यावत् अनेक वाद्यविशेषाणां ध्वनि प्रतिध्वन्यात्मकशब्दैः गगनतलं पूरयदिव उत्तरपौरस्त्याम्-उत्तरपूर्वी दिशम् ईशान कोणवैताढयपर्वताभिमुखं प्रयातं चाप्यभवत् प्रस्थितं जातम् सिन्धुदेवी भवनतो वैताब्यसुरसाधनार्य वैतादयसुरावासभूतं वैताढयक्टं गच्छतश्चक्ररत्नस्य ईशानदिश्येव मुष्ठु पन्था 'तएणं से भरहे राया जाव जेणेव वेयद्धपब्वए जेणेव वेयद्धस्स तएणं से दिव्वे चक्करयणे सिंधूए देवीए" इत्यादि । सूत्र-१२ टीकार्थ-तएणं से दिव्वे चक्करयणे) इसके बाद वह दिव्य चक्ररत्न (सिंधूए देवीए अट्राहियाए महामहिमाए णिवत्ताए समाणीए आउहघरसालाओ तहेव जाव उत्तरपुरस्थिमं दिसिं वेयद्धपन्वयाभिमुहे पयाए यावि होत्था) सिन्धुदेवी के विजयोपलक्ष्य में कृत महामहोत्सव समाप्त हो जाने पर आयुध गृहशाला से पूर्व की तरह ही बाहर निकला और निकलकर यावत् अनेक वाद्यविशेषों के ध्वनि प्रतिध्वनिरूप शब्दों द्वारा गगनतलको भरतारसा उत्तर पूर्व दिशा में-ईशान कोण में स्थित वैताढय पर्वत की ओर चला सिन्धु देवो के भवन से वैताढयसुरसाधन के लिये वैताढयसुरावासभूत वैतादयकूट की ओर जाते हुए चक्ररत्नको ईशानदिशामें ही सरल तण से दिवे चक्करयणे सिंधूद" इत्यादि सूत्र ॥१२॥ डाय- (तएणं दिवे चक्करयणे) त्या माहि०५ यत्न (सिधूए देवीए अाहियाए महामहिमाए णिवत्ताए समाणीए आउहघरसालाओ तहेव जाव उत्तरपुरस्थिमं दिसि वेयद्धपव्वयाभिमुहे पयाए यावि होत्था) सिन्धुहेवानाrयपसक्ष्यमा महामोत्सव मायाજિત કરવામાં આવ્યું તે જ્યારે સમ્પન્ન થઈ ગયા ત્યારે તે પહેલાંની જેમ જ આયુધગ્રહશાળામાંથી બહાર નીકળે અને નીકળીને યાવત અનેક વાધ વિશેના ધ્વનિ પ્રતિવનિ રૂ૫ શબ્દો દ્વારા ગગનતલને સપૂરિત કરતું ઉત્તર પૂર્વ દિશામાં-ઈશાન કોણમાં સ્થિત વૈતાઢ્ય પર્વતની તરફ ચાલ્યું. સિધુ દેવીન ભવનથી વૈતાઢ્યસુર સાધન માટે વૈતા ત્યસરાવાસભૂત વૈતાઢ્યક્ટ તરફ પ્રયાણ કરતાં ચકરનને ઈશાન દિશામાં જ સરલતા થઈ. જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy