SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका ४० वक्षस्कारः सू० ११ सिन्धुदेवीसाधननिरूपणम् याति-तज्जीतमेतत् आचार एषः अतीतवर्त्तमानानागतानां सिन्धनां सिन्धुनाम्नीनां देवीनां भरतानां राज्ञाम् औपस्थानिकं नजराणा इति लोके प्रसिद्ध प्राभृत कत्तं वर्तते इति तं गच्छामि णं अहं पि भरहस्स रण्णो उवत्थाणियं करेमि तिकटु कुंभट्ठसहस्सरयणचित्तं णाणामणि कणगरयणभत्तिचित्ताणिय देवगणगभदासणाणि य कडगाणिय तुडियाणिय जाव आमरणाणिय गेण्हइ गिहित्ता' तद्गच्छामि खलु अहमपि भरतस्य राज्ञश्चक्रिणः उपस्थानिक प्राभृतं करोमीति कृत्वा मनसि विचार्य 'कुंभट्टसहस्स रयणचित्तं' कुम्भाष्टसहस्ररत्नचित्रम्-कुम्भानामष्टोत्तरं सहस्रं रत्नचित्रम् नानामणिकनकरत्नभक्तिचित्रे च द्वे सुवर्णभद्रासने च नानामणिकनकरत्नानां भक्तिःविविधरचना तया चित्र विचित्रे च द्वे सुवर्णभद्रासने कटकानि च हस्ताभरणानि त्रुटिकानि च बाह्याभरणानि यावदाभरणानि च गृह्णाति गृहीत्वा 'ताए उक्किट्ठाए जाव एवं वयासी' तया उत्कृष्टया गत्या यावत् पदात् त्वरया आकूलया न स्वाभाविन्या चपलया कायतोऽपि चण्डया, रौद्रया अत्युत्कर्षयोगेन, सिंहया तदाढय स्थैर्येण, उद्धतया दातिशयेन जयिन्या विपक्षजेतृत्वेन भरत क्षेत्र में भरत नाम का राजा उत्पन्न हुआ है । तो अतीत अनागत एवं वर्तमान सिंधु देवियों का यह कुल परम्परा का आचार है कि वे उन भरत के चकवर्तियों को नजराना प्रदान करें अतः (गच्छामिणं अहं पि भरहस्स रण्णो उवत्थाणियं करेमित्ति कक्ष कुंभद्रसहस्स रयणचित्तं णाणामणिकणगरयणभत्तिचित्ताणिय देवगणभद्दा सणाणि य कडगाणि य तुडियाणि य जाव आभरणाणि य गेण्हइ) मैं जाऊँ और मैं भी उन भरत महाराजा को भेट प्रदान करूँ ऐसा विचार करके उसने १००८ कुंभ और नानामणियों एवं कनक रत्न की रचना से जिसमें अनेक चित्र हो रहे हैं ऐसे दो भद्रासन, तथा कटक हस्ताभरण, और त्रुटित-बाहु के आभरणों को उसने लिया ( गिण्हित्ता ताए उक्किट्ठाए जाव एवं वयासी) उन्हे लेकर वह उसे उत्कृष्ट आदि विशेषणोंवाली गति से चलती-२ जहां पर सेना का पड़ाव रखकर भरत महाराजा था वहां ઉત્પન થયેલ છે. અતીત અનાગત તેમજ વર્તમાન સિધુદેવીઓને એ કુલપરંપરાગત माया छतमात मरतन। यतिमान न२४ महान ४२. माटे (गच्छामिण अहंपि भरहस्स रण्णो उवत्थाणियं करेमित्ति कटु कुंभट्ट सहस्सरयणचित्तं णाणामणिकणगरयणभत्तिचित्ताणि य देवगणभद्दासणाणि य कडगाणि य तुडियाणि य जाव आभरणाणि चण्ड) मनेई ५ तलरतनना हान ७२'माम पियार उरी. તેણે ૧૦૦૮ કુંભ અને અનેક મણિઓ તેમજ કનક, રત્નની રચનાથી જેમાં અનેક ચિત્રો મંડિત છે એવા બે ઉભમ ભદ્રાસને તેમજ કટક-હસ્તાભરણે અને ત્રુટિત-બાહુના આભરણે से समाप तरी लीय. (गिण्हित्ता ताए उक्किट्ठाए जाव एवं वयासी) स सालપણાને લઈને તે ઉત્કૃષ્ટ વગેરે વિશેષણવાળી ગતિથી ચાલતી-ચાલતી જ્યાં ભરત રાજા હતા, ત્યાં આવી. ગતિના ઉત્કૃષ્ટ વગેરે વિશેષણે યાવત્ પદથી ગૃહીત થયેલા છે તે આ પ્રમાણે है-"त्वरया चपलया, चण्डया, रौद्रया, सिंहया, उद्धृतया, जयिन्या, छेकया, दिव्यया" त्यां જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy