SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे च्छत्रान्धकारकलितः, तत्र - उत्कटवराणि उम्नतप्रवराणि मुकुटानि राजचिन्ह विशेषितशिरोभूषणानि किरीटानि मुकुटसदृश शिरोभूषणानि पताका लघुपटरूपा, ध्वजा बृहत्पटरूपाः वैजयन्त्यः पार्श्वतः लघुपता किकाद्वयसंयुक्ताः पताका एव, चामराणि तथा चलच्छत्राणि च तेषां सम्बन्धि यदन्धकारं - छायारूपम् तेन कलितः युक्तः, अत्र अन्धकारशब्देन मुकुटादीनां छाया गृह्यते, तेन आत्मजनितक्लेशरहित इतिमावः पुनर्भरतमेव विशिनष्टि(असिखेवणि खग्गचावणारायकणयकप्पणिमूललउड भिंडिमालधणुहतोण सरपहरणे हि य) अक्षेिपणी खड्गचापनाराचकणक कल्पनी शूललगुडभिन्दिपालधनुस्तृण शरप्रहरणैश्व (सहिए ) संयुक्तः तत्र असयः -खड्गविशेषाः क्षिप्यन्ते सीसकगुटिका याभिरिति क्षेपिण्यः ( गोफण ) इति लोकप्रसिद्धाः खगाः सामान्यतः, चापाः धनुंपि नाराचा:- सर्वलोहबाणाः, कणकाः वाणविशेषाः कल्पन्यः लघुखड्गाः शूलानि प्रसिद्धानि लगुडाः यष्टिविशेषाः भिन्दिपालाः हस्तक्षेप्या। महाफला दीर्घा आयुधविशेषाः, धनूपि वंशमयबाणासनानि, तूणा:- तुणीराः बाणकोशा इत्यर्थः शराः - सामान्य बाणाः इत्यादिभिः प्रहरणैश्च किमाकार कैरुक्तप्रहरणैः कलित इत्याह- (काळणील) इत्यादि (काळणील रुहिर पीय सुक्कल अनेगधिसयसण्णिविद्वे) काल नीलरुधिरपीत शुक्ला ने कचिन्हशत सन्नि ६१४ , मुकुट सदृश शिरोभूषण पताका लघुपताकाएँ, ध्वजाएँ बड़ोर पताकाएँ, वैजयन्ति पार्श्वभाग में छोटी दो पताकाओं से युक्त पताकाएँ, चामर एवं छत्र इनकी छाया से वह युक्त है (यहां अंधकार पद से मुकुट दिकों की छाया गृहित हुई है अतः इस प्रकार के कथन से आतपजनित क्लेश से रहित वह भरत चक्री प्रकट किया गया है ) ( असिखेवणि खग्ग चाव णारायकणय कप्पणिसूल लउडभिडि मालधणुह तोण सरपहरणेहिय) असि - तलवार विशेष, क्षेपणो - गोफन, खङ्ग सामान्य तलवार, चाप - धनुष, नाराच सर्प रूप से बने हुए लोहे के बाण, कणक - वाणविशेष कल्पनी लघुखड्ग, शूल, लगुड- यष्टि विशेष, भिन्दिपाल - वल्लम महाफलवाला लम्बा आयुधविशेष धनुष - वंशमय बाणासन, तूण-माथा, शर- सामान्य बाण, इन सब प्रहरणों से जो कि ( कालगील रुहिर पिय सुक्किल्ल अणेगचिधसय सण्णिविट्ठे) काले, नीले, लाल, पीले और सफेद सघुपता आयो, ध्वन्यो विशाल पता। वैश्यंती पार्श्वभागमां नानी-नानी मे पताએથી યુક્ત પતાકાઓ ચામર તેમજ છત્ર એ સવની છાયાથી તે યુક્ત હતા, (અહીં અ ંધકાર પદથી મુકુટાદિકની છાયા ગૃહીત થઈ છે, એથી આ જાતના કથનથી આતપ જનિત કલેશથી रहित ते लस्तयडी अगर उरवामां आवे छे ) ( असिखेव निखरगचावणा यिकणयकप्पणि सूललउडभि डिमालघणुहतोण सरपहरणे हिय) असि-तलव २ (वशेष, क्षेपली गए, भाग- सामान्य तलवार याय-धनुष्य, नाराय- सोनु जनेषु मामाविशेष, उत्पनीलधु-अडूग-शूल लगुड-यष्टि विशेष लिन्हि रास-सम-महाईस यु सुदीर्घ આયુવિશેષ ધનુષ શમય ખાણાસન. તૃણ-તુણીર, શર-સામાન્ય ખાણ, એ સવ હરણે ધી (काणी हिरपीय सुक्किल्ल अणेगचिधसय सण्णिविट्ठे) अजा, 'नीसा, सास, चीजा અને શ્વેત ર ંગામા અનેક સહસો ચિહ્નોથી યુક્ત હતાં એટલે કે એ સર્વે ચિન્હા જાતિની જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy