SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ. वक्षस्कारः सू० ६ स्नानादिनिव्रत्यनन्तरोय भरतकार्यनिरूपणम् ५९७ हताङ्क: नामाङ्कितः शरः तत्रैवोपागच्छति, तत्र नामरूपोऽहतः-अखण्डितः अङ्कः-- चिन्हं यत्र स तथा नामाकित इत्यर्थः (उवागच्छित्ता) उपागत्य (तं णामाहयंक सरं गेण्हइ) तं नामाहताङ्क शरं गृह्णाति (णामकं अणुप्पवाएइ) नामाकम् अनुप्रवाचयति वर्णानुपूर्वीक्रमेण पठति (णामकं अणुप्पवाएमाणस्स इमे एयारूवे अज्झथिए चिंतीए पत्थिए कप्पिए मणोगए संकप्पे समुप्पज्जित्था) नामाकम् अनुप्रवाचयतोऽयं वक्ष्यमाण एतद्रूपो वक्ष्यमाण स्वरूप आध्यात्मिकः चिन्तितः प्राथितः कल्पितः मनोगतः संकल्पः समुदपद्यत, तत्र आत्मनि अधि अध्यात्म तत्र भव: आध्यात्मिकः आत्मविषय इत्यर्थः अङ्कुरइव चिन्तित इति, संकल्पश्च द्विधा ध्यानास्मकः चिन्तात्मकश्च तत्राद्यः स्थिराध्यवसायलक्षणः, द्वितीयश्चलाध्यवसायलक्षणः, अस्मिन् पक्षे चिन्तितः-चिन्तात्मकः चेतसोऽनवस्थितत्वात् प्रार्थितः-प्रार्थनाविषयः अयं मे मनोरथः फलवान् भूयादित्यभिलापात्मक इत्यर्थः पुष्पित इव कल्पितः = स एव च्छित्ता तं णामाहयक सरं पगेण्हइ) वहां आकर के उसने उस नामाङ्कित बाण को अपने हाथ में उठा लिया । (णामकं अणुप्पवाएइ) और नाम के अक्षरों को वाचा (णामंकं अणुप्पवाएमाणस्स इमेएयावे अज्झथिए पत्थिए मगागए संकापे समुपज्जित्था ) नामांकित अक्षरों को वाचते हुए उसे ऐसा वक्ष्यमाण स्वरूप वाला आध्यात्मिक, चिन्तित, प्रार्थित, कल्पित, मनोगत, संकल्प उत्पन्न हुआ । वह संकल्प आत्मा में उत्पन्न हुआ इसलिये उसे आध्यात्मिक कहा है चिन्ता युक्त होने से वह चिन्तित था । संकल्प दो प्रकार का होता है-एक ध्यानात्मक और दूसरा चिन्तात्मक । इनमें पहिला स्थिर अव्यवसायरूप होता है। क्यों को यह तथाविध दृढ़ संहननादिगुण वालों के होता है, दूसरा चलाध्यवसायरूप होता है। और यह तथाविध दृढ़संहननादि गुणवालों से मिन्न जीवों के होता है उनमें से यह संकल्प चित्त की अनवस्थितिरूप होने से चिन्तित था ऐसा संकल्प अनभिलाषात्मक भी हो सकता है । इसके लिये कहा गया है कि नहीं यह उसका संकल्प प्रार्थित था अभिलाषा जन्य था अर्थात् यह मेरा संकल्प फलग्राही होगा डत त्यां गया. (उवागच्छित्ता तं णामायकं सरं गेण्हइ) त्या तशे नामांहितमाने पोताना यमदी (णामक अणुप्पवाएइ) म नाम अक्षरे। पाया, (णामक अणुप्पवाएमाणस्ल इमे एथारूवे अज्झथिए पथिए मणोगए संकप्पे समुपन्जित्था) નામાંકિત અક્ષરે વાંચીને તેને એવે વફ્ટમાણ સ્વરૂપ વાળા આધ્યાત્મિક ચિંતિત, પ્રાથિત કહિપત, મને ગત સંક૯પ ઉત્પન્ન થયો. તે સંક૯પ આત્મામાં ઉત્પન થયે એથી તેને આધ્યાત્મિક કહેવામાં આવ્યો છે. ચિત્તાયુક્ત હોવા બદલ તે ચિંતિત હતે. સંકલ્પ બે પ્રકારના હોય છે-એક ધ્યાનામક અને બીજે ચિન્તામક એમાં પ્રથમ સ્થિર અધ્યવસાય રૂપ હોય છે કેમકે એ તથાવિધ દઢ સંહનાનાદિ ગુણવાળાઓને થાય છે. બીજે સંક૯૫ ચલાધ્યવસાય રૂપ હોય છે અને તે તથાવિધ દઢ સંહાનાદિ ગુણવાળાએથી ભિન જ ને હોય છે, તેમનામાં આ સંક૯૫ ચિત્તની અનવસ્થિતિ રૂપ હોવા બદલ ચિતિત હતે. એ સંકલ્પ અનભિલાષામક પણ થઈ શકે એથી કહેવામાં આવેલ છે કે આ સંક૯૫ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy