SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ ५८६ जम्बूद्वीपप्रज्ञप्तिसूत्रे स्थानं स्थित्वा इषु खोदारम् आयतकर्णायतं कृत्वा तत्र इमानि वचनानि स नरपतिरभाणीत् हन्दि ! शृण्वन्तु भवन्तो बहिस्तात् खलु शरस्य ये देवाः । नागासुराः सुपर्णाः तेभ्यः खलु नमः प्रणिपतामि ॥१॥ हन्दि ! शण्वन्तु भवन्तोऽभ्यन्तरतः शरस्य ये देवा: नागासुराः सुपर्णाः सर्वेते मम विषयवासिनः ॥२॥ इति कृत्वा इषु विसृजति, परिकरनिगडितमध्यः, वातोद्धृतशोभमानकौशेयः चित्रेण धनुर्वरेण शोभते इन्द्र इच प्रत्यक्षम् ॥३॥ तं चञ्चलायमानं पञ्चमी चन्द्रोपमं महा चापम् राजते वामे हस्ते नरपतेः तस्मिन् विजये ॥४। ततः खलु व शरो भरतेन राज्ञा निसृष्टः सन् क्षिप्रमेव द्वादश योजनानि गत्वा मागधतीर्थाऽधिष्ठतेदेवस्य भवने निपतितः, ततः खलु स मागधतीर्थाधिपतिर्देवो भवने शरं निपतितं पश्यति, दृष्ट्वा आशुरुप्तः, रुष्टः, वाण्डिक्यितः, कुपितः, क्रोधाग्निना दीप्यमानः, त्रिवलिकां भृकुटि संहरति संहत्य एवमयादीत् कः खलु भो एषः अप्रार्थितप्रार्थिकः दुरन्तप्रन्तलक्षणः, हीनपुण्यचातुर्दशः, ही श्री परिवर्जितः यः खलु मम अस्या एतद्पाया दिव्यायाः, देवऋद्धयाः, दिव्यायाः देवद्यतेः, दीव्येन देवानुभावेन लब्धायाः प्राप्ताया अभिसमन्वागताया उपरि उत्सुकः भवने शर निसृजतीति कृत्या सिंहासनादभ्युत्तिष्ठतीति, अभ्युत्थाय यत्रैव स नामाहताङ्कः शरस्तो. चोपागच्छति उपागत्य तं नामाहताझं शरं गृह्णाति, नामाङ्कमनुप्रयाययति नामाङ्कमनुप्रवाघयतोऽयम् एतद्रुपः आध्यात्मिकः चिन्तितःप्रार्थित: मनोगतः संकल्प: समुदपद्यत उत्पन्न: खल भो ! जम्बद्वीपे द्वीपे भरते बर्षे भरतो नाम राजा चातुरन्तचक्रवर्ती तत् जीतमेत् अतीत प्रत्यत्पन्नानागतानां मागघतीर्थकुमाराणां देवानां राज्ञाम् उपस्थानिक कतुम् तत् गच्छामि खलु अहमपि भरतस्य राज्ञ उपस्थानिकं करोमि, इति कृत्वा एवं संप्रेक्षते ॥सू०६॥ टीका- "तएणं से" इत्यादि । 'तए णं से भरहे राया चाउग्घंटं आसरहे दुरूढे समाणे' ततः खलु स भरतो राजा चतस्रो धण्टाः सन्ति अस्येति चातुर्घण्टः चतुघण्टायुक्तस्तम् अश्वरथं दुरूढे आरूढः सन् 'हयगयरहपवरजोहकलियाए सद्धिं संपरिडे' हयगजरथप्रवरयोधकलितया साई संपरिवृतः, तत्र हयगजरथप्रवरयोधैः कलितया युक्तया टीकार्थ-'तएणं से भरहे राया चाउग्घंटे आसरहं' इत्यादि सूत्र-६ टीकार्थ-(तएणं) इसके अनन्तर (से भरहे राया) वह भरतराजा (चाउग्घंटं आसरह) चार घण्टों से युक्त अश्वस्थ पर (दुरूढे समाणे) आसीन होकर (लवणसमुदं ओगाहइ) लवण समुद्र में प्रवेश किया ऐसा यहां सम्बन्ध है । (हयगयरहपवरजोह कलियाए सद्धि संप वुडे) उस समय उसके 'त एणं से भरहे राया चाउग्घंटं आसरह' इत्यादि ॥ सूत्र-६॥ साथ-(त एणं) त्या२ मा ( से भरहे राया ते मरत २०n (चाउग्घंटं आसरह) यावसायी छत २५ ७५२ (दुरूढे समाणे) मासान थने (लयणसमुदं ओगाहइ) eaut समुद्रमा प्रविष्ट था. मेवा भत्रे समय छ, (हयगयरहपवरजोहकलियाए सद्धि संपरिबुडे) ते समय तनी साये से ती त सेनामा स्य-धाड, गर-हाथी, જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy