SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे कलाकौशलदर्शनार्थमृर्थ्यं क्षिप्ता मृदङ्गा यस्यां सा तथा ताम् । अम्लानमाल्यदाम्नीमिति तत्र अम्लानानि म्लानिरहितानि माल्यदामानि पुष्पमाला: यस्यां सा तथा ताम्, म्लानपुष्पमालाः निःसार्य अभिनवाः २ दीयन्ते इत्यर्थः ( प्रमुदितप्रक्रीडितसपुरजनजानपदामिति) तत्र प्रमुदिताः सानन्दाः प्रक्रीडिताः क्रीडितुमारब्धाः सपुरजनाः अयोध्यावासिजनसहिताः जनपदाः कोशलदेशवासिनो जना यत्र सा तथा ताम्, विजयवैजयिकीमिति, तत्र अतिशयेन विजयो विजय-विजयः स प्रयोजनं यस्यां सा तथा ताम् अस्मिन्नायुधरत्ने सम्यगाराधिते सति तत् रत्नं मदभीष्ट मनोरथं महाविजरूपं सर्वथा साधयिष्यतीति बुद्धया विजय प्रयोजनमुक्त्वा अष्टाहिकां महामहिमां कुरुतेति ( तणं ताओ अट्ठारस सेणिप्पसेणीओ भरहेणं रन्ना एवं वृत्ताओ समाणीओ हट्ठाओ जाव विणणं पडिसुर्णेति) ततः खलु ता अष्टादश श्रेणिप्रश्रेणयः भरतेन राज्ञा एवमुक्ताः सत्यः हृष्टाः यावद् विनयेन प्रतिशृण्वन्ति, अत्र यावत्पदात् करतलपरिगृहीतं दशनखं उत्सव के समय इधर उधर लटकायी जाये वे म्लान न होने पाये "पमुइअ पक्की लिअ सपुरजणजाणवयं" हर एक विनितावासी जन इस उत्सब में मुदित मन बन कर कोशल देश वासियों के साथ २ नाना प्रकार की कीडाएँ करे "विजयवेजइअं " ऐसे इस अष्टान्हिका महोत्सव की इस आयुधरत्न की अच्छी तरह से आराधना करने के निमित्त आयोजना करो । क्योंकि यह आयु धरत्न अब सम्यक् प्रकार से आराधित हो जावेगा तो नियम से वे इससे मुझे इच्छित विजय रूप फलकी प्राप्ति हो जावेगी । इस प्रकार से व्यवस्था करके फिर हमने आपकी आज्ञानुसार इस महोत्सब सफल करने की व्यवस्था करली है ऐसी शीघ्र ही खबर हमे दो (तएणं ताओ अट्ठारस सेणिप्पसेणीओ भरहेणं रन्ना एवं वुताओ समाणीओ हट्ठाओ जाव विणणं पडिसुर्णेति ) इस प्रकार से भरत राजा के द्वारा कहे गये वे श्रेणि प्रश्रेणिरूप प्रजाजन हर्ष से बहुत अधिक - ५६६ न्दित हुए संतुष्ट हुए एवं भरत राजा की आज्ञा को लियाँ स्वीकार करते समय उन सबने दोनों हाथो को उन्हाने विना अनुनय किए स्वीकार बड़ी विनय के साथ जोड़ा यहां पर આવે કદાર પાસેથી કર્જ આપનાર માણસ પેાતાના ઋણુની વસૂલાત કરવા માટે વિવાદ કરે નહિ-પણ તે દ્રવ્ય મારી પાસેથી લઈને આપી દે અને આ પ્રમાણે તે ઝગડાને અંત થાય, વિલાસિનીએતા નાટકીય પુરુષા વડે એ ઉત્સવમાં ઉત્તમ ધામિક નાટક ભજવવામાં આવે એ ઊત્સવને જોવા માટે ઘણાં લેકે આવે રાત-દિવસ એ ઉત્સવમાં મૃદ ંગ-દૈનિ થતે रहे. भाजाने उत्सवमा समतेम साववामां आवे ते भ्यान थाय नहि. (पमुइअप - कफीलिअ सपुरज जाण वयं ) ६रे विनीतापासीन्न थे उत्सवमा भुद्दित भनवाणा थाने अशा देशवासीयानी साथै साथै अनेविध डीडीओ अरे. (विजय वेजूइअ) या प्रभारी अष्टाि મહેાત્સવથી એ આયુધ ર ત્નની સારી રીતે આરાધના કરવા માટે આયોજના કરે. કેમકે એ આયુધરત્ન જ્યારે સારી રીતે આરાષિત થઇ જશે ત્યારે નિયમથી એના વડે મને ઇચ્છિત વિજય રૂપ ફળની પ્રાપ્તિ થઇ જશે. આ પ્રમાણે વ્યવસ્થા કરીને પછી વ્યવસ્થા થઇ ગયાની મને ખખર आपे ( त एणं ताओ अट्ठारस सेणिपसेणोओ भरहेणं रन्ना एवं वृत्ताओ समाणीओ हाओ जाव विणणं पडिसुर्णेति ) आ प्रमाणे भरत रानवडे आज्ञापित थमेक्षा ते श्रेणि પ્રશ્રેણિ રૂપ પ્રજાજન હથિ અત્યધિક આનંદિંત થયા, સંતુષ્ટ થયા અને ભરત રાજાની માજ્ઞાને તેમણે વગર કોઈ પણ જાતની આના કાનીએ સ્વીકારી લીધી. આજ્ઞા સ્વીકાર કરતી જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy