SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ० वक्षस्कार सू. ४ भरतराज्ञः गमनानन्तरं तदनुचरकार्य निरूपणम् ५६३ मित्ता) प्रतिनिष्क्रम्य निर्गत्य ( जेणेव बाहिरिया उबट्टाणसाला जेणेव सीहासणे तेणेव उपागच्छइ) यत्रैव बाहिरिका उपस्थानशाला यत्रैव सिंहासनं तत्रैव उपागच्छति (उवागच्छित्ता) उपागत्य ( सीहासणवरगए पुरत्याभिमुहे सण्णसिअ ) सिंहासनवरगतः पौरस्त्याभिमुखः पूर्वदिशाभिमुखः सन्निषीदति उपविशति (सणिसीइत्ता) संनिषद्य (अट्ठार - ससेणिप्पणीओ सदावेइ) अष्टादश श्रेणिप्रश्रेणिः शब्दयति तत्र अष्टादश श्रणी :- कुम्भकारादिप्रकृतीः, प्रश्रेणी: - तद्वान्तरभेदान् शब्दयति आह्वयति (सद्दावेता एवं वयासी) शब्दयित्वा एव - वक्ष्यमाणप्रकारेणाऽवादीत् उक्तवान् । अष्टादशश्रेणिश्रेणयश्चेमा ः ( कुंभार १ पट्टइल्ला २ सुवण्णकाराय ३ सूचकाराय ४ गंधच्या ५ कासवगा ६ मालाकाराय ७ कच्छकरा ८ || १॥ तंबोलिया ९ य एए नवप्पयाराय नारुआ भणिआ । अहणं पयारे कारुअ वण्णे पयक्खामि ॥२॥ चम्मरु १ जंतपीलग २ गंधि ३ छिपाय ४ कंसकारे ५ य । सीवग ६ गुआर ७ भिल्ला ८ धीवर ९ वण्णाइ अट्ठदस ||३|| सीहा सणवरगए पुरस्थाभिमुहे सणसीअइ ) वहां आकर वह पूर्वदिशा की ओर मुँह करके उस सिंहासन पर बैठ गया (सणिसी इत्ता ) बैठकर ( अट्ठारस से णिप्प सेणोओ सदा वे ) उस अष्टादश श्रेणी प्रश्रेणी को प्रजाजनों को बुलाया- (सदावेत्ता एवं वयासी) और बुलाकर उन से ऐसा कहा- वे अष्टादश श्रेणि प्रश्रेणी इस प्रकार से है - "कुंभार १ पट्टइल्ला २ सुवण्णकारा ३ य सूवकाराय ४ गंधव्वा ५, कासबगा ६ मालाकाराय ७ कच्छक ८ ॥ १ ॥ - तंबोलिया एए नवपयारा य नारुआ भणिआ" अहणं णवप्पयारे कारु अवण्णे पयक्खामि ॥२॥ चम्मरु १ जंतपीलग २ गंधिअ ३ छिपाय ४ कंसकारे ५ य, सीवग ६ गुआर ७ भिल्ला ८ धीवर ९ वण्णाइ अदस || ३ || चित्रकार आदिक भी इन्हीं में अन्तर्भूत हो जाते हैं । उस भरत અલિ ખનાવીને તે અંજલિને જમણી તરફથી ડાખી તરફ મસ્તક ઉપર ત્રણ વાર ફેરવીને अशुभ उर्या (करेत्ता) प्रणाम उरीने (आउहघरसालाओ पडिणिक्खमइ) त्यार जाह ते आयुधशः णामांथी महार नीजी गये. (पडिणिक्सभित्ता जेणेव बाहिरिया उट्ठाणसाला जेणेव सीहासणे तेणेव उवागच्छर) महार नजाने पछी ते ज्यां मा उपस्थानशाजा मेसवानी लग्या हती अने तेमां पशु नयां सिंहासन हेतु त्यां याव्या. ( उवागच्छित्ता सीहासणवरगए पुरस्थाभिमुहे सण्णिसीअइ) त्यां व्यापीने ते पूर्वदिशा तर भुरीने ते सिंहासन उपर मेसी गये. (सण्णिसोइत्ता) मेसीने ( अट्ठारस सेणिप्प सेणीओ सदावेइ ) तेष्ट श्रेणी-प्रथेशिना अन्नाने मसाल्या. (सहावेता एवं वयासी) भने ખેલાવીને તેમને આ પ્રમાણે કહ્યું તે અષ્ટાદશ શ્રેણિ પ્રશ્રેણિના પ્રજાજના આ પ્રમાણે छे- ( कुंभार १- पट्टइल्ला २, सुवण्णकारा ३, य सूचकाराय ४, गंधव्वा कासवा ६ मालाकाराय ७, कच्छफरा ८ ॥ १ ॥ तंबोलियाय एप नवप्पयाराय नारुआ भणीआ अहणं णवप्पयारे कारुअवण्णे पयक्खामि ||२|| चम्मयरु जंतपीलग २, गंधिअ ३ छिपाय ४, कंसकारे ५ य, सीबग ६ गुआर ७, भिल्ला ८, धीवर ९ वण्णाइ अट्ठदस I॥૩॥ ચિત્રકારે વગેરે પણ એમનામાં અન્તભૂત થઇ જાય છે. તે ભરત રાજાએ પૌરજાને જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર "
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy