SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ० वक्षस्कार सू. ३ भरतराज्ञः दिग्विजयादिनिरूपणम् ५४३ हारएव येन स कल्पित हारार्द्धहार त्रिसरिकः, प्रलम्बमानः प्रालम्बो - झुम्बनकं यस्य स प्राल प्रलम्बमान: लम्बायमानझुम्बनकयुक्तः तथा (पालब पलंबमाण) माम्लब प्रलम्बमान इत्यत्र पदव्यत्ययः आर्पत्वात् तथा-कटिसूत्रेण-कट्या भरणेन सुष्ठुकृता शोभा यस्य स कटिसूत्रसुकृतशोभः, ततः पदत्रयस्य कर्मधारयः, अथवा कल्पितहारादिभिः सुकृता शोभा यस्य स तथा (पिणद्धगेविज्जग अंगुलिज्जगललियकयाभरणे ) पिनद्धानि - बद्धानि ग्रैवेयकाणि कण्ठाभरणानि अङ्गुलीयकानि अङगुलीयाभरणानि येन स पिनद्धग्रैवेयकागुलीयकः, तथा ललिते सुकुमारे अङ्गके मुर्द्धादौ ललितानि शोभावन्ति कचानां - केशानाम् आभरणानि - पुष्षादीनि यस्य स ललिताङ्गक ललितकचाभरणः, ततः कर्मधारयः, अत्रोक्तद्वयविशेषणेन आभरणाङ्कारकेशालङ्कारौ उक्तौ । अथ सिंहावलोकन्यायेन पुनरपि आभरणालङ्कारं वर्णयन्नाह - ( णाणामणिकडगतुडिय थंभियभुए) नानामणिकट कत्रुटि कस्तम्भितभुजः नानामणीनां कटकत्रुटिकैः- हस्तवाह्नाभरणविशेषै बहुत्वात् स्तम्भिता विव स्तम्भितौ यस्य स तथा ( हियसस्सिरीए) अधिकसश्रीकः, अत्यन्तशोभासहितः (कुंडलउज्जोइआणणे) कुण्डलोद्योतिताननः कुण्डलाभ्याम् उद्योतितं - प्रकाशितमाननं मुखं यस्य स तथा (उदित्तसिरए) मुकुटदीप्तशिरस्कः मुकुटेन दीप्तं प्रकाशितं शिरो यस्य स तथा (हारोत्थय सुकयवच्छे ) हारावस्तृत सुकृतवक्षस्क: हारेण अवस्तृतम् आच्छादितं उसे पहिराये गये लटकता हुआ झुम्बनक उसे पहिरायागया कटिसूत्र उसे पहिराय गया इस से उसकी शोभा में चार चांद लग गये (पिनद्धगेविज्जग अंगुलिज्जग ललिअगय ललिअकयाभरणे णाणामणि कडगतुडिअर्थमिअभूए ) ग्रैवेयक - कण्ठाभरण - पहिराये गये, अंगु लियों में अङ्गुलीयक अंठियां पहिरायी गई तथा सुकुमार मस्तकादि के उपर शोभावाले केशों के आभारण रूपपुष्पादिक निहित किये गये ( णाणामणिकडग तुडिय थंमियभुए) नाना मणियों के बने हुए कटक और त्रुटित उसकी भुजाओं में पहिराये गये (अहिसत्सिरीए) इस तरह की सजावट से उनकी शोभा और अधिक हो गई (कुण्डल उज्जो - आणणे) उसका मुखमण्डल कुण्डलों की मनोहर कान्ति से प्रकाशित होगया (मउडदित्तसिए) मुकुट को झल झलाती दीप्ति से उनका मस्तक चमकने लगा हारोत्थयसुसुवर्ण निर्मित आभूषणे। तेने पडेराव्यां (कप्पिअहारद्धहारति सरि अपालंबमाणक डिसुत्तकय सोहे) मालूषाहार-अठार सेरना हार नव सेरन। भद्ध हार भने त्रिसरि હાર એ બધા તેને યથા સ્થાન પહેરાવવામાં આવ્યા. તેથી તેની શૈાભા ચાર ગણી વધી ग. (पिनद्वगेविज गअंगुलिजगललिअगय ललिअकयाभरणे णाणामणिकडगतुडिअर्थभिअभूए) ग्रैवेय४-४ डालो। डेरावासां भाव्या, मांगी मां गुसीय मुद्राओ पडेरावी તેમજ સુકુમાર મસ્તકાદિ ઉપર શાભા સંપન્નવાળાના આભરણ રૂપ પુષ્પાદિકા ધારણ शव्या. ( णाणामणि कडग तुडियर्थभियभुए) ने शिथी निर्मिताने त्रुटित तेनी लुलोभां पहेराव्या. ( अहियसस्सिरीए) मा प्रमाणे सलवटथी तेनी शोला धणी वधी गध. ( कुण्डलउज्जोई आणणे) तेनु' भुजमंडण फुडसोनी मनोहर अंतिथी प्राशित थ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy