SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे गमिष्यन्ति उपपत्स्यन्ते इति । पुनर्गोतमस्वामी पृच्छति (ते णं भंते ! ढंका कैका पीलगा गुगा सिही) ते खलु भदन्त ! ढङ्काः कङ्काः पीलकाः मद्गुकाः शिखिनः, तत्र-ढङ्का:= काकविशेषाः, कङ्काः = लोहपृष्ठाख्याः पक्षिणः - 'लोहपृष्टस्तु कङ्कः स्यात्' इत्यमरः, पीलकाः, पक्षिविशेषाः, मद्गुका: - जलवायसाः शिखिनः - मयूराः, त एते पक्षिणः (ओसणं) प्राय: ( साहारा जाव ) मांसाहारा यावत् यावत्पदेन - 'मत्स्याहाराः क्षुद्राहाराः कुणपाहाराः' इति पदत्रयं संग्राह्यम् मांसाहारादि विशिष्टाः सन्तः (कहिं गच्छर्हिति कहि ववज्जिहति ? ) क्व गमिष्यन्ति क्व उत्पत्स्यन्ते । भगवानाह - ( गोयमा) हे गौतम ! (ओं) प्रायः (रगति रिक्खजोणिए सु) नरकतिर्यगयोनिकेषु (जाव) यावत् ( उववज्जिहिंति) उत्पत्स्यन्ते यावत्पदेन - ' गमिष्यन्ति' इति संग्राह्यम् || सू० ५४ ॥ ४७८ षष्ठारकः प्ररूपितः, तत्प्ररूपणेन अवसर्पिणीकालोऽपि प्ररूपितः सम्प्रति पूर्वोदिमुसर्पिण तत्प्रथमारकादि प्ररूपणापूर्वकं प्ररूपयति मूलम् - तीसे णं समाए इक्कवीसाए वाससहस्सेहि काले वीइकंते आगमिस्साए उस्सप्पिणीए साबणबहुलपडिवए वालेवकरणसि अभीइणक्खत्ते चोदस पदमसमये अणतेहि वण्णवज्जवे हि जाय अनंत गुणपविद्धीए परिबुद्धेमाणे २ एत्थ णं दूसमद्समा णामं समा पडिव. ज्जिस्सs समणाउसो ! तोसे णं भंते! समाए भरहस्स वासस्स केरि वाले व्याघ्र आदि जानवर प्राय: करके नरकगति या तिर्यग्गति में मरण कर के जायेंगे वहाँ पर उत्पन्न होंगे। (तेणं भंते ढंका कंका पीलगा, मग्गुआ सीही) हे भदन्त ! ढंक - काकविशेष, कंकवृक्ष फोडा पक्षो, मद्रक- जल कौवा, एवं शिखी- मयूर, (ओसणं मंसाहारा जाव कहिं गच्छहिंति कर्हि उववज्जर्हिति ) ये सब पक्षो, जो की प्रायः मांस का आहार करते हैं, योवत्मत्स्यों का आहार करते हैं क्षुद्राहार करते हैं, कुणपाहार करते हैं कालमास में मर कर कहां जायेंगे ! कहां उत्पन्न होंगे इसके उत्तर में प्रभु कहते हैं - (गोयमा ! ) ओसण्णं णरगतिरिक्खजोfree) हे गौतम! ये जीव प्रायः करके नरक और तिर्यग्योनिकों में (जाब गच्छिहिंति ) होंगे यावत् जायेंगे एवं वहीं पर ( उववज्जिर्हिति ) उत्पन्न होंगे || ०५४ | વિશેષણા વાળા સિંહ, વાઘ વગેરે પ્રાણીએ ઘણુ કરીને નરક ગતિ અથવા તા તિય ગતિમાં भरण प्राप्त कुरीने नशे अने त्यांना उत्पन्न थशे. (तेण भंते ढंका, कंका पीलगा मग्गुआ सिहों) हे अहन्त ! 68-318 विशेष, 53 वृक्ष शेड पक्षी (जगसेो) भद्रने शिणी- मयूर (ओसण्णं मांसाहारा जाव कहि गच्छहिति कहि उववज्जिहिति) मे मध પક્ષીઓ કે જેઓ પ્રાયઃ માંસાહાર કરે છે, યાવત્ માસ્યાહાર કરે છે, ક્ષુદ્દાહાર કરે છે, કુણપાહાર કરે છે, કાલમાસમાં મૃત્યુ પ્રાપ્ત કરીને કયાં જશે ? કયા ઉત્પન્ન થશે ? એના श्याम - (गोयमा ! ओसण्णं णरगतिरिक्खजोणिएस) हे गौतम ! मे क आयः न ने तिर्यग् योनिमा (जाव) यावत (गच्छिहिति) ४शे अने त्यां (зaufenfefa) Gry 4, 114811 જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy