SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ ४६२ जम्बूद्वीपप्रज्ञप्तिसूत्रे रए तसे अ पाणे बहुप्पयारे) ग्रमारण्यप्रचारनिरतान् साँश्च प्राणान् बहुप्रकारान ग्रामेषु अरण्येषु च यः प्रचारः-संचारस्तत्र निरतान्-तत्परान् बहुप्रकारान् अनेकविधान त्रसान् प्राणान् द्वीन्द्रियादीन् प्राणिनश्च तथा(रुख-गुच्छ-गुम्म लय-वल्ली पवालं-कुरमादीए)वृक्ष:गुच्छ-गुल्म-लय-वल्लिप्रवालाङ्कुरादिकान्, तत्र वृक्षाः-आम्रादयः गुच्छाः वृन्ताकीप्रभृतयः गुल्माः नवमालिकादयः, लता: अशोकलतादयः, वल्लयः वालुङ्कयादयः प्रचालाः प्रवाला: पल्लवा अङ्कराः शाल्यादीनाम् अभिनवोद्भेदाः एते आदौ येषां ते तथा तान् वृक्षाद्यङकुरान्त प्रभृतीन(तणवणस्सइकाइए) तृणवनस्पतिकायिकान् तृणवद् वनस्पतयः तृणवनस्पतयः, त एव कायाः-शरीराणि ते विद्यन्ते येषां ते तथा तान् बादरवनस्पतिकायिकान् तृणसाधम्य चात्र बादरत्वेन, सूक्ष्माणां तेषां तैरुपधातासंभवादिति, तथा (ओसहोओ य) ओषधीः शाल्यादिरूपाश्च (विद्धं से हिंति) विध्वंसयिष्यन्ति-नाशयिष्यन्ति । तथा-ते मेघाः(वेयड्ढगिरिवज्जे) पर्वतगिरिडुंगरोत्स्थलभ्राष्टादिकान्-तत्र पर्वतनतात्-उत्सव विस्तारणात् पर्वताः क्रीडापर्वताः गृणन्ति-शब्दायन्ते जनं निवासभूतत्वेनेति गिरयः डुङ्गानि धूल्युच्छ्यरूपाणि भ्राष्ट्राः पांस्वादिवर्जितभूमयः तत एतेषां द्वन्द्वे ते अदिर्येषान्ते तथा तान् आदि शब्दात प्रासादशिखरादि परिग्रहः वैतव्यगिरिवर्जान, शाश्वतान् वैताट्यान वर्जयित्वा(पव्यय-गिरिडोंगरुत्थल भट्टिमादीए) पर्वतगिरि डुङ्गरोत्स्थलभ्राष्ट्रादीन् तत्र-पर्वताः पर्वणाँ तननाद= आकाशचारो पक्षियों को (गामारण्णपयारणिरए तसे अ पाणे बहुप्पयारे) ग्राम एवं जंगल में चलने फिरने वाले अनेक प्रकार के त्रसजोवों का-द्वीन्द्रियादिक प्राणियों का (रुक्खगुच्छ गुम्मलतावल्ली पवालंकुरमादीए) आम्रादिक वृक्षों का, ताकी आदि गुच्छो का नवमल्लिका आदि गुल्मों का अशोकलता आदि लताओं का वालुकी आदि वल्लियों का फलस्वरूप प्रबालों का और शालि आदिकों के नवीन उभेदरूप अङ्कुरों का इत्यादि तृणवनस्पति कायिकरूप बादर वनस्पति कायिकों का (सुक्ष्मवनस्पतिकायिकों नहीं क्योंकि इनके द्वारा इनका विनाश नहीं हो सकता है) तथा (ओसहीओय) शाल्यादिरूप औषधियों का ये मेघ (विद्धंसेहिति) विनाश करेंगे तथा ये मेध (वेयगिरिवज्जे पचय गिरिडोंगरुत्थल भट्टिमादीए अधिरावेहिति) शाश्वत पर्वत वैताड्यगिरि को छोड़कर ऊर्जयन्त वैभार आदि क्रीडा पर्वतों को गोपालगिरि चित्रक्ट आदि पर्वतों को न्यारी पक्षायाना (गामारण्णपयारणिरए तसे अ पाणे बहुप्पयारे) ग्राम सने सीमा वियना२। भने प्रा२ना सोना-दीन्द्रिया६ि४ प्राणामाने। (रुप गुच्छगुम्मलतापल्ली पवालंकुरमादीए) मामा वृक्षाना, ताही वगेरे गु२छाने. नदa वगैरे शुभाना અશોકલતા આદિ લતાઓને વાકી વગેરે વલ્લીઓનો પહલવરૂપ પ્રવાલે અને શાલિ વગેરેના નવીન ઉદ્દભેદ રૂપ અંકુરોને-તૃણવવસ્પતિ કાયિક રૂપમાદર વનસ્પતિ કાયિકોને (સૂદ્ધમવનસ્પતિ કાયકને નહિ કેમકે તેમના વડે એમને વિનાશ થઈ શકે તેમ નથી) તેમજ (ओसहीओय) या३५ औषधियाना ते मधे। विद्धसेहितो' विनाश २0 तम त भेध। (वेयवगिरिवज्जे पव्ययगिरिडोंगरुत्थलभट्टिमादीए अधिरावेहिति) शाश्वत यवत વૈતાઢય ગિરિને બાદ કરીને ઊર્જયન્ત ભાર વગેરે કીડા પર્વતને. ગોપાલગિરિ ચિત્રકૂટ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy