SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि० वक्षस्कार सू. ५२ चतुर्थारकस्वरूपनिरूपणम् ४४१ ___ अथ चतुर्थारकस्वरूपं निरूपयति मूलम्-तीसे णं समाए दोहिं सागरोवमकोडाकोडीहिं काले वीइक्कते अणंतेहिं वण्णपज्जवेहिं तहेव जाव अणंतेहिं उट्ठाणकम्म जाय परिहायमाणे २ एत्थ णं दूसमसुसमा णामं समा काले पडियज्जिसु समणाउसो ! तीसे णं भंते ! समाए भरहस्स वासस्स केरिसए आगारभावपडोआरे पण्णत्ते ? गोयमा ! बहुसमरमणिज्जे भूमिभागे पण्णत्ते, से जहाणामए आलिंगपुक्खरेइ वा जाव मणोहिं उपसोभिए, तं जहा कितिमेहिं चेव अकित्तिमेहिं चेय, तीसे णं भंते ! समाए भरहे मणुआणं केरिसए आयारभावपडोयारे पण्णत्ते ? गोयमा ! तेसिं मणुयाणं छविहे संघयणे छबिहे संठाणे बहूई धणूइं उद्धं उच्चत्तेणं जहण्णेणं अंतोमुहत्तं उक्कोसेणं पुव्वकोडी आउअं पालेति पालित्ता अप्पेगइया णिरयगामी जाय देवगामी अप्पेगइया सिज्जंति जाव सव्वदुक्खाणमंतं करेंति, तीसे णं समाए तआ वंसा समुप्पज्जित्था, तं जहा-अरहंतवंसे १ चक्कपट्टि वंसे २ दसास्वंसे ३ तीसेणं समाए तेवीसं तित्थयरा इक्कारसचक्कयट्टी णय बलदेवा णव वासुदेव। समुप्पज्जित्था ।।सू० ५२॥ __ जया-तस्यां खलु समायां द्वाभ्यां सागरोपमकोटीभ्यां काले व्यतिकान्ते अमन्तैर्वर्णपर्यवैः तथैप यावदनन्तैः उत्थानकर्म यावत् परिहोयमानः २ अत्र खलु दुष्षमतुषमानाम समा कालः प्रत्यपद्यत श्रमणाऽऽयुष्मन्!तस्यां खलु भदन्त! समायां भरतस्य धर्षस्य कीटश आकारभावप्रत्यवतारः प्रजातः?, गौतम! बहुसमरमणीयो भूमीभागः प्रज्ञप्तः, स यथानामकः आलिङ्गपुष्करमितिया यावत् मणिभिरुपशोभितः, तद्यथा-कृत्रिमैश्चैव अकृत्रिमैश्चैय, तस्यां खलु भदन्त ! समायां भरते मनुजानां कीडशक आकारभावप्रत्यवतारः प्रज्ञप्तः?, गौतम ! सेपा मनुजानां षधिं संहननं षइविध संस्थान बहूनि धषि ऊर्ध्वमुच्चत्वेन जधन्येनान्तर्मुहुर्तम् उत्कर्षेण पूर्यकोटयायुष्कं पालयन्ति पालयित्वा अप्येकके निरयगामिनो यावत् देषगामेनः अध्येकके सिध्यन्ति बुध्यन्ते यावत् सर्वदुक्खानामन्तं कुर्वन्ति, तस्यां खलु समायां त्रयो वंशाः समुदपद्यन्त, तद्यथा-अर्हवंशः १ चक्रवर्तिवंशः २ दशाहवंशः ३ तस्या खलु समायां त्रयोविंशतिस्तीर्थकरा एकादश चक्रवर्तिनो नय बलदेवा नय वासुदेवाः समुदपधन्त ॥ सू० ५२ ॥ ५६ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy