SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका द्विष्वक्षस्कार सू.५१ अस्थिसंचयनविध्यनन्तरिकविधिनिरूपणम् ४३५ उवागच्छंति उवागच्छित्ता वइरामएसु गोलवट्टसमुग्गएसु जिणसकहाओ पक्खिवंति अग्गेहिं वरेहिं मल्लेहि य अच्चेति अच्चित्ता विउलाई भोगभोगाई भुंजमाणा विहरंति सू० ५१ छाया-ततः खलु स शक्रो देवेन्द्रो देवराजः बहून् भवनपति यावद् वैमानिकान् देवान् यथार्हमेवमवदत् क्षिप्रमेव भो देवानुप्रियाः ! सर्वरत्नमयान् महतिमहतस्त्रीन् चैत्यस्तूपान् कुरुत तत्र एकं भगवतस्तीर्थकरस्य चितिकायाम्, एकं गणधरचितिकायाम् एकमवशेषाणामनगाराणाम् ततः खलु ते बहवो यावत् कुर्वन्ति, ततः खलु ते बहयो भवनपति यावद् वैमानिका देवास्तीर्थकरस्य परिनिर्वाणमहिमानं कुर्वन्ति, कृत्वा यत्रैव नन्दीश्वरवरो द्वीपः तत्रैव उपागच्छन्ति, ततः खलु स शक्रो देवेन्द्रो देवराजः पौरस्त्येऽञ्जनकपर्वते अष्टाह्निकं महामहिमानं कुर्वन्ति, ततः खलु शक्रस्य देवेन्द्रस्य देवराजस्य चत्वारो लोकपालाः चतुर्यु दधिमुखकपर्वतेषु अष्टालिकं महामहिमानं कुर्वन्ति, ईशानो देवेन्द्रो देवराजः औत्तराहेऽजनकेऽष्टाह्निकं तस्य लोकपालाश्चतुर्यु दधिमुखकेषु अष्टाह्निकं चमरश्च दाक्षिणात्येऽञ्जनके तस्य लोकपाला दधिमुखकपर्वतेषु, वलिः पश्चिमेऽञ्जनके तस्य लोकपाला दधिमुखकेषु, ततः खलु ते बहवो भवनपतिव्यन्तर यावत् अष्टाह्निकान् महामहिम्नः कुर्वन्ति कृत्वा यत्रैव स्वानि २ विमानानि यत्रैव स्वानि २ भवनानि यत्रैव स्वाः २ सभाः सुधर्माः यत्रैव स्वकाः२ माणवकाः चैत्यस्तम्भाः तत्रैव उपागच्छन्ति उपागत्य वज्रमयेषु गोलवृत्तसमुकेषु जिनसक्थीनि प्रक्षिपन्ति, प्रक्षिप्य अग्युर्वराल्यैश्च गन्धैश्चाचन्ति अर्चित्वा विपुलान् भोगभोगान् भुजाना विहरन्ति । सू० ५१॥ टीका-'तए णं से सक्के' इत्यादि । ततः तदनन्तरं-जिनादि सक्थिग्रहणानन्तरम् खलु सः-पूर्वोक्तः शक्रः 'देविंदे' देवेन्द्रः 'देवराया' देवराजः 'बहवे' कहून्-अनेकान् ‘भवणवइ जाव वेमाणिए' भवनपति यावद्वैमानिकान् भवनपतिव्यन्तरज्योतिष्क इस प्रकार से जब वे चतुर्निकाय के देव हड्डियों का चयन कर चुके तब क्या हुआइस बात को अब सूत्रकार प्रकट करते हैं--"तएणं से सक्के देविदे देवराया वहये भव णवइ' इत्यादि। टोकार्थ-'तएणं' हड्डियों के चयन हो चुकने के बाद 'सक्के देविंदे देवराया' देवन्द्र देवराज शक्र ने 'बहवे भवणवइ जाव वेमाणिए देवे जहारिहं एवं वयासी' उन समस्त भवनपति से लेकर આ પ્રમાણે જ્યારે તે ચતુર્નિકાયના દેવેએ અસ્થિઓનું ચયન કરી લીધું ત્યાર બાદ શું થયું. આ વાતને હવે સૂત્રકાર પ્રકટ કરે છે– 'त एण से सक्के देविदे देवराया बहवे भवणवई' इत्यादि, सूत्र ॥५१॥ शहाथ-"त एण" अस्थियाना ययन मा “सक्के” देविंदे देवराया" हेवेन्द्र देवरा शो "बहवे भवणवई जाव वेमाणिए देवे जहारिहं एवं वयासो' समस्त भवनपति જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy