SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि० वक्षस्कार सू. ४० ऋषभस्वामिनः दीक्षितानन्तर कर्तव्यनिरूपणम् ३५९ वा लयाए वा" त्वचा वा श्लक्ष्णकषेण वा लतया वा इति संग्राह्यम्, तत्र त्वचा शणाणि वृक्षत्वनिर्मितया कराया वा 'छियाए' - 'छिया' शब्दः श्लक्ष्णकशार्थे देशीशब्दः, ततथ लक्ष्णकशेन चिकणकराया वा लतया लतादण्डेन वा, 'कसेण' कशेन चर्मयष्ठ्या वा, 'काए' काये शरीरे 'आउटेज्जा' अकुट्टयेत् ताडयेदिति । तथा - 'अणुलोमा' अनुलोमा उपसर्गाः 'वंदेज्ज' वन्देत अभिवादयेद् वा 'जाव' यावत् यावत्पदेन - 'पूएज्ज वा सक्कारेज्ज वा सम्माणेज्ज वा कल्लाणं मंगलं देवयं चेइयं' पूजयेद् वा सत्कारयेद् वा सम्मानयेद् वा कल्याणं मङ्गलं दैवतं चैत्यम्' इति । तत्र - पूजयेत् वा सद्वचनैः, सत्कारयेद् वा वस्त्रादिना, सम्मानयेद् वा अभ्युत्थानादिना मङ्गलं मङ्गलस्वरूपः, दैवतं देवस्वरूपः, चैत्यं ज्ञानस्वरूपः, इति धिया 'पज्जुवासेज्ज' पर्युपासोत पर्युपासनां कुर्याद् वा, 'ते सव्वे' तान् द्विविधानप्युपसर्गान् स भगवान् 'सम्मं' सम्यकू - याथातथ्येन 'सहइ' सहते भयाकरणेन, निर्भयेनेत्यर्थः 'जाव' यावत् यावत्पदेन 'खमइ तितिक्ख' क्षमते तितिक्षते - इति संग्राह्यम् तत्र क्षमते क्रोधाभावेन, तितिक्षते दैन्याकरणेन 'अहिया सेइ' अध्यास्ते - अविचल - तयेति । 'तणं से भगवं समणे जाए' ततः खलु स भगवान् ऋषभः श्रमणो जातः । सेज वा " इसी तरह यदि उनके ऊपर अनुकूल उपसर्ग आते-जैसे - कोई उनकी वंदना करता, यावत् कोई उनकी पूजा - सद्वचनों से स्तुति करता, सत्कार - वस्त्रादि प्रदान कर या खड़े होकर उनके प्रति अपनी भक्तिप्रकट करता, उनका सम्मान करता - हाथ जोड़कर उनका आदर करता, इस बुद्धि से कि ये मंगल स्वरूप हैं, देवस्वरूप हैं और ज्ञान स्वरूप हैं यदि कोई उनकी पर्युपासना करता तो उस स्थिति में ये हर्षभाव युक्त नहीं होते "ते सव्वे सम्म सहइ नाव अहियासेइ" इस तरह ये भगवान् श्री आदिनाथ भूप्र इन प्रतिकूल परीषह और उपसर्गों को अच्छी तरह से रागद्वेष परिणति उत्पन्न हुए विना सहन करते थे. यहां यावत्पद से " स्वमइ तितिक्खई" इन पदों का ग्रहण हुआ हैं. इन पदों से यह प्रकट किया गया है कि इन क्षुदादि परीषहादिकों के વિરૂદ્ધ હાય જેમકે-જો કદાચ કોઈ તેમને નેતરથી મારતું અથવા વૃક્ષની છાલથી ખનાવેલ દેરડાથી કે કઠોર ચાબુકથી તેમને મારતુ અથવા ચીકણા કશાચાબુકથી મારતુ લતા દંડથી તેમને મારતા ચામડાના ચાબુકથી તેમને મારતા તે! તને પણ એએ અત્યંત શાંત ભાવેથી सन १२ता हता 'अणुलीमा वंदेज्जवा जाव पज्जुवा सेज्जवा' थे ४ प्रमाणे तेमनी ५२ અનુકૂળ ઉપસગ આવે જેમકે કેાઈ તેમને વંદના કરતુ યાવત્ કોઈ તેમની પૂજા કરતુ અર્થાત્ સદ્ગુચનાથી સ્તુતિ કરતું સત્કાર-વસ્ત્રાદિ પ્રદાન કરીને અગર ઉભા રહીને તેમના પ્રત્યે પેાતાનો ભકિતભાવ બતાવતું તેમનુ સન્માન કરતુ હાથ જોડીને તેમનેા આદર એમ માનીને કે તેએ મંગલસ્વરૂપ છે. દેવસ્વરૂપ છે, અને જ્ઞાન સ્વરૂપ છે જે કેઈ તેમની પ પાસના अस्तु' तो मे स्थितिमां तेथे हर्षान्वित थता न हता. 'ते सव्वे सम्मं सहइ जाव अहियासेह' આ રીતે એ ભગવાન શ્રી આદિનાથ પ્રભુ આવા પ્રતિકૂળ અનુકૂળ પરીષહા અને ઉપસને सारी रीते-गोटले }ळे रागद्वेष रहित थाने-सहन उरतो हता. अहीं यावत् पहथी “ खमइ तितिक्खई" मा पानु श्रथयुं छे. मे यहोथी से अउट कुरवामां आवे छे डे मे परीषहा જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy