SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २७६ जम्बूद्वीपप्रज्ञप्तिसूत्रे सरभाइ वा चमराइ वा कुरंगाइ वा गोकण्णाइ वा ? हंता अस्थि, णो चेव णं तेसिं परिभोगत्ताए हव्व मागच्छंति । अत्थि णं भंते ! तीसे समाए भरहे वासे सीहाइ वा वग्धाइ वा विगाइ वा दीवियाइ वा अच्छाइ वा तरच्छाइ वा सियालाइ वा विडालाइ वा सुणगाइ वा कोकंतियाइ वा कोलसुणगाइ वा ? हंता अत्थि, णो चेव णं तेसिं मणुयाणं आबाहं वा वाबाहं वा छविच्छेयं वा उप्पायेंति पगइभहया णं ते सावयगणा पण्णत्ता समणाउसो ! अस्थि णं भंते ! तीसे समाए भरहे वासे साली इ वा वीहीइ वा गोहुमाइ वा जवाइ वा जव जवाइ वा, कलायाइ वा मयूराइ वा मुग्गाइ वा मासाइ वा तिलाइ वा कुलत्थाइ वा णिप्फावाइ वा आलिसंदगाइ वा अयसीइ वा कुसुंभाइ वा कोदवाइ वा कंगुत्ति वा वरगाइ वा रालगाइ वा सणाइ वा सरिसवाइ वा मूलगबीयाइ ? हंता अस्थि णो चेव णं तेसिं मणुयाणं परिभोगत्ताए हव्वमागच्छंति ॥सू० ३०॥ छाया-सन्ति खलु भदन्त ! तस्यां समायां भरते वर्षे शकटानीति वा रथा इति वा यानानीति वा युग्यानोति वा गिल्ल्यइति वा थिल्ल्यइति वा शिविका इति वा स्यन्दमानिका इति वा ? नो अयमर्थः समर्थः, पादचारविहाराः खलु ते मनुजाः प्रज्ञप्ताः श्रमणायुष्मन् ! अस्ति खलु भदन्त ! तस्यां समायां भरते वर्षे गाव इति महिप्य इति वा अजा इति वा एडका इति वा ? हन्त ! सन्ति, न चैव खलु तेषां मनुजानां परिभोग्यतया हव्यमागच्छन्ति । सन्ति खलु भदन्त ! तस्यां समायां भरते वर्षे अश्वा इति वा हस्तिन इति वा उष्ट्रा इति वा गाव इति वा गवया इतिवा अजा इति वा पडका इति वा प्रश्रया इति वा मृगा इति वा वराहा इति वा रुक्ख इति वा शरभा इति वा चमरा इति वा कुरङ्गा इति वा गोकर्णा इति वा ? हन्त ! सन्ति नो चैव खलु तेषां परिभोग्यतया हव्यमागच्छन्ति । सन्ति खलु भदन्त ! तस्या समायाँ भरतें वर्षे सिंहा इति वा व्याघ्रा इति वा वृ का इति वा द्वीपिका इति वा ऋक्षा इति वा तरक्षव इति वा शृगाला इति वा बिडाला इति वा शुनका इति वा कोकन्तिका इति वा कोलशुनका इति वा १ हन्त ! सन्ति, नो चव खलु तेषां मनुजानाम् आबाधांः वा व्यावाधां वा छविच्छेदं वा उत्पादयन्ति, प्रकृतिभद्रकाः खलु ते श्वापदगणाः प्रज्ञप्ताः श्रमणायुष्मन् ! अस्ति खलु भदन्त ! तस्यां सम यां भरते वर्षे शालय इति वा व्रीहय इति वा गोधूमा इति वा यवा इति वा यवयवा इति वा कलाया इति वा मसूरा इति वा मुद्दा इति वा भाषा इति वा तिला इति वा कुलत्था इति वा नि पावा इति वा आलिसन्दका इति वा अल्स्य इति वा कुसुम्भा इति वा कोद्रवा इति वा જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy