SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टोका द्वि वक्षस्कार सू. २४ सुषमसुषमाभाविमनुष्यस्वरूपनिरूपणम् २२५ ङ्गानुपूर्वतनुकगोपुच्छवृत्तसमसंहितनतादेय ललित बाहवः ताम्रनखाः मांसलाग्र हस्ताः पीवरकोमल राइगुलीकाः स्निग्धपाणिरेखाः रविश शिशङ्खचक्रस्वस्तिकसुविभक्त सुविरचितपाणिलेखाः पीनोन्नतकरकक्षवस्तिप्रदेशाः परिपूर्णगलकपोलाः चतुरङ्गुलसुप्रमाणकम्बुवर सदृशग्रीवाः मांसल संस्थितप्रशस्त हनुकाः दाडिमपुष्पप्रकाश पीवर प्रलम्बकुञ्चितवराधराः सुन्दरोतरोष्ठाः दधिदकरजश्चन्द्र कुन्दबासन्तीमुकुलधवलाच्छिद्र विमलदशनाः रक्तोत्पलपत्रमृदुकसुकुमारतालुजिह्नाः करवीर मुकुल कुटिलाभ्युद्गतऋजुतुङ्गनासाः शारदनवकमल कुमुदकुवलयविमलदल निकर सदृश लक्षण प्रशस्ताजिह्मकान्तनयनाः पत्रल धवलायताऽऽताम्रलोचनाः आनामितचाप चारुचिर कृष्णा भ्रराजिसङ्गत सुजात भ्रुवः आलीनप्रमाणनयुक्तश्रवणाः सुश्रवणाः पीनलष्ट ( रम्य ) गण्डलेखाः चतुरस्र प्रशस्तसमललाटाः कौमुदीर निकर विमलपरिपूर्णसौम्यवदनाः छत्रोन्नतोत्तमाङ्गाः अकपिलसुस्निग्ध सुगन्धदीर्धशिरोजाः छत्र १ ध्वज२ यूप ३ स्तूप ४ दामनी ५ कमण्डलु ६ कलश ७ वापी८ स्वस्तिक ९पताका १० यव ११ मत्स्य १२ कूर्म १३ रथबर १४ मकरध्वजा १५ क १६ स्थाला १७ कुशा ३१८ ऽष्टापद १९ सुप्रतिष्ठक २० मयूर २१ व्यभिषेक २२ तोरण २६ मेदिन्यु २४ दधि २५ वरभवन २६ गिरि २७ वरादर्श २८ सलीलगज २९ ऋषभ ६० सिंह ३१ चामरो ३२ त्तमप्रशस्तद्वात्रिंशल्लक्षधराः हंससदृशगतयः कोकिलमधुरगी: सुस्वराः कान्ताः सर्वस्य अनुमताः व्यपगतवलिपलित व्यङ्गदुर्वर्णव्याधिदौर्भाग्यशोकमुक्ताः उच्चत्वेन च नराणां स्तोकोनोच्छ्रिताः स्वभावशृङ्गारचारुवेषाः सङ्गतगतह सितभणित स्थित विलास संलापनिपुणयुक्तोपचारकुशलाः सुन्दरस्तनजघनवदनकरचरणनयन लावण्यरूपयौवनविलासकलिताः नन्दनवन विवरचारिण्य इव अप्सरसः भरतवर्ष मानुषाप्सरसः आचार्यकप्रेक्षणीयाः प्रासादीयाः यावत् प्रतिरूपाः ते खलु मनुजा ओघस्वरा हंसस्वराः क्रौञ्चस्वराः नन्दीस्वराः सिंहस्वराः सिंहघोषाः सुस्वराः सु स्वरनिर्घोषाः छायातपोद्योतिताङ्गाङ्गाः बज्रऋषभनाराचसंहननाः समचतुरस्त्र संस्थानसंस्थिताः छविनिरातङ्काः अनुलोमवायुवेगाः कङ्कग्रहणोकाः कपोतपरिणामाः शकुनिपोसपृष्ठाम्तरोरुपरिणताः षड्धनुः सहस्रोच्छ्रिताः तेषां खलु मनुष्याणां द्वे षटू पञ्चाशत् पृष्टकरण्डकशते प्रज्ञप्ते, श्रमणायुष्मन् ! ते खलु मनुजाः प्रकृत्युपशान्ताः प्रकृतिप्रतनुकोधमानमायालोभाः मृदुमादेवसम्पन्नाः आलीनाः भद्रकाः विनीताः अल्पेच्छाः असन्निधिसंचयाः विष्टपान्तरपविसनाः यथेप्सितकामकामिनः ॥ सू० २४ ॥ टीका -- 'ती से णं भंते!' इत्यादि । 'तीसे भंते! समाए भरहे वासे मणुयाणं' हे भदन्त ! तस्यां खलु समायां भरते इस प्रकार से १० दस तरह के कल्पवृक्षों का स्वरूप प्रकट कहके अब सूत्रकार सुषमसुषमा नामके कालमें उत्पन्न हुए मनुष्यों के स्वरूप का वर्णन करते हैं । “ती सेणं समाए भरहेवासे मणुयाणं केरिसए आयारभावपडोयारे पण्णत्ते" इत्यादि । આ પ્રમાણે ૧૦ પ્રકારના કલ્પવૃક્ષોનુ સ્વરૂપ પ્રકટ કરીને હવે સૂત્રકાર સુષમાસુષમા નામક કાળમાં ઉત્પન્ન થયેલ મનુષ્યેાના સ્વરૂપનુ' વર્ણન કરે છે. : २९ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy