SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ २१४ जम्बूद्वीपप्रज्ञप्तिसूत्रे अथ सप्तमकल्पवृक्षस्वरूपमाह_ 'तीसे णं समाए तत्थ तत्थ भरहे वासे देसे तहिं तहिं बहवे चित्तरसा णामं दुमगणा पण्णत्ता समणाउसो ! जहा से सुगंधवरकमलसालि तंदुलविसिट्टणिरुवहयदुद्ध रद्धे सारयघयगुडखण्डमहुमेलिए अइरसे परमण्णे होज्जा उत्तमवण्णगंधमंते, अहवा रणी चक्कवट्टिस्स होज्ज णिउणेहिं सूवपुरिसेहि सज्जिए चउकापसेयसित्ते इव ओदणे कलम सालिणिव्वत्तिए विप्पमुक्के सबफमिउविसयसगलसित्थे अणेगसालणगसंजुत्ते अहवा पडिपुण्णदव्वुवक्खडे सुसक्खए वण्णगंधरसफरिसजुत्ते बलवीरिय परिणामे इंदियबलपुद्रिविवद्धणे खुप्पिपासामहणे पहाणं गुलकढिय खण्डमच्छंडियउवणीएव्वमोअगे सहसमिइगम्भे हवेज्ज परमेढगसंजुत्ते, तहेव ते चित्तरसावि दुमगणा अणेगबहुविह विबिह वीससापरिणयाए भोयणविहीए उववेया कुसबिकुस जाव चिट्ठति इति ।७।। एतच्छाया--तस्यां खलु समायां भरते वर्षे तत्र तत्र देशे तत्र तत्र बहवः चित्ररसा नाम द्रुमगणाः प्रज्ञप्ताः श्रमणायुष्मन् !, यथा तत् सुगन्धवर कलम शालि तण्डुलविशिष्ट निरुपहतदुग्धराद्धं शारदघृतगुडखण्डमधुमेलितम् अतिरसं परमान्नं भवेत् उत्तमवर्णगन्धवत अथवा राज्ञः चक्रवर्तिनः भवेत् निपुणैः सूपपुरुषैः सज्जितः चतुष्कल्पसेकसिक्तः इव ओदनः कलमशालिनिवर्तितः विप्रमुक्तः सवाष्पमृदु विशदसकलसिक्थः अनेक शालनसंयुक्तः अथवा परिपूर्णद्रव्योपस्कृतः सुसंस्कृतः वर्णगन्धरसस्पर्शयुक्तो बलवीर्यपरिणामः इन्द्रियबलपुष्टिविवर्धनः क्षुत्पिपासामथनः प्रधानगुडकथितखण्डमत्स्यण्डी घृतोपनीत इव मोदकः श्लक्ष्णसमितागर्भः भवेत् परमेष्टकसंयुक्तः, तथैव ते चित्ररसा अपि द्रमगणाः अनेकवहु विध विविध विस्रसापरिणतेन भोजनविधिना उपपेताः कुशविकुश यावत् तिष्ठन्ति, इति ॥७॥ एतदव्याख्या-'तीसे णं' इत्यादि । तस्यां खलु समायां भरते वर्षे तत्र तत्र देशे तत्र तत्र बहवः चित्ररसा:-चित्रः मधुराम्लादि भेदाद नेकप्रकारः, यद्वा-आस्वादकजनाविनसा परिणाम से परिणत होकर अनेक प्रकार को मालाओं को प्रदान करते हैं । इस सूत्र पाठ गत पदों की व्याख्या जोवाभिगम सूत्र के अनुवाद से जानना चाहिये । सातवें कल्पवृक्ष का स्वरूप "तीसे णं समाए तत्थ २ भरहे वासे देसे तहिं २ बहवे चित्तरसा णामं दुमगणा पण्णत्ता વખતે અહિંઆ તે ઠેક ઠેકાણે હતાં. એ ચિત્રાંગ જાતિના કલ્પવૃક્ષે તે ભોગ ભૂમિના માણ સેને તથાવિધ વિસસાપરિણામથી પરિણત થઈને અનેક પ્રકારની માળાઓ પ્રદાન કરે છે. આ સૂત્રપાઠગત પદોની વ્યાખ્યા જીવાભિગમસૂત્રના અનુવાદમાં કરવામાં આવી છે. સતિમાં કલ્પવૃક્ષનું સ્વરૂપ "तीसेणं समाए तत्थ २ भरहे वासे तत्थ देसे तहिं २ बहवे चित्तरसा णामं दुमगणा पण्णत्ता समणाउसो' इत्यादि। સાતમા કલ્પવૃક્ષનું નામ ચિત્રરસ છે. પ્રથમ કાળમાં એ ક૯૫વૃક્ષે આ ભરત ક્ષેત્રમાં જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy