SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका सू० १४ आभियोग्यश्रेणिद्वयनिरूपणम् रिंशत्कृतवनमालानि क्षेमाणि शिवानि किङ्करामरदण्डोपरक्षितानि लायितोल्लायितमहितानि गोशीर्षसरसरक्तचन्दनदर्दर (प्रचुर) दत्त पञ्चाङ्गुलितलानि उपचितचन्दनकलशानि चन्दनघटसुकृततोरणप्रतिद्वारदेशभागानि आसक्तोसक्तविपुलवृत्तव्याधारितमाल्यदामकलापानि पञ्चवर्णसरससुरभिमुक्तपुष्पपुजोपचारकलितानि कालागुरुप्रवरकुन्दुरूष्कतुरुष्कधूपदह्यमानसुरभिमघमघायमान गन्धोधूताभिरामाणि सुगन्धवरगन्धितानि गन्धवर्तीभूतानि (अप्सरोगणसङ्घकीर्णानि) दिव्यत्रुटितशब्दसंप्रनादितानि सर्वरत्नमयानि अच्छानि श्लक्ष्णानि लष्टानि घृष्टानि मृष्टानि नीरजांसि निर्मलानि निष्पङ्कानि निष्कङ्कटच्छायानि सप्रभाणि समरीचिकानि सोद्योतानि प्रासादीयानि दर्शनीयानि अभिरूपाणि (प्रतिरूपाणि) इति । एतव्याख्या-अधः पुष्करकर्णिकासंस्थान संस्थितानि अधः पुष्करकर्णिका-अधोमुखकमलबीजकोशस्तस्या यत् संस्थानम्-आकारस्तेन संस्थितानि अधोमुखपद्मबीजकोशाकाराणि तथा-उत्कीर्णान्तरविपुलगम्भीरखातपरिखाणि उत्कीर्णमिवो अष्टचत्वारिंशत् कोष्ठरचितानि, अष्टचत्वारिंशत्कृतवनमालानि, माणि, शिवानि, किङ्करामरदण्डोपरक्षितानि, लायितोल्लायितमहितानि, गोशीर्षसरसरक्तचन्दन दर्दर (प्रचुर) दत्त एञ्चा गुलितलानि उपचितचन्दनकलशानि, चन्दनघटसुकृततोरणप्रतिद्वारदेशभागानि, आसक्तोसक्तविपुलवृत्तव्याधारितमाल्यदामकलापानि, पश्चवर्णसरससुरभिमुक्तपुष्पपुजोपचार कलितानि, कालागुरुप्रवरकुन्दरुष्कतुरुष्कधूपदह्यमान सुरभिमघमघायमानगन्धोधूताभिरामाणि, सुगन्धवरगन्धितानि, गंधवर्तिभूतानि, (अप्सरोगणसंघकीर्णनि,) दिव्यत्रुटित शब्दसंप्रनादितानि सर्वरत्नमयानि, अच्छानि, लक्ष्णानि, लष्टानि; घृष्टानि, मृष्टानि, नीरजांसि, निर्मलानि, निष्पकानि, निष्कंकटच्छायानि सप्रभाणि, समरीचिकानि सोद्योतानि, प्रासादोयानि, दर्शनीयानि, अभिरूपाणि प्रतिरूपाणि । इस पाठ के पदों को व्याख्या इस प्रकार से है-नीचा मुख करके रखी गई कमलकर्णिका का जैसा आकार होता है. वैसा आकार इन भवनों का है इनकी जो खात-ऊपर रचितानि, अप्टचत्वारिंशत्कृतवनमालानि क्षेमाणि, शिवानि, किङ्करामरदण्डोपरक्षितानि, लायितोल्लायितमहितानि, गोशीर्षसरसरक्तचन्दनददर (प्रचुर)दत्तपञ्चाङ्गुलितलानि, उपचितचन्दनकलशानि, चन्दनघटसुकृततोरणप्रतिद्वारदेशभागानि, आसक्तोत्सतविपुलवृत्तव्याधारित माल्यदामकलापानि, पञ्चवर्णसरस सुरभि मुफ्तपुष्पपुञ्जोपचारकलितानि, कालागुरुप्रवरकुन्दरुष्क तुरुष्क धूप दह्यमानसुरभिमघमधायमानगन्धोद्धृताभिरामाणि, सुगन्ध वर गन्धितानि, गंधवर्तीभूतानि, (अप्सरोगणसंघकीर्णानि) दिव्यत्रुटित शब्दसंप्रनादितानि सर्वरत्नमयानि, अच्छानि प्रलक्ष्णानि, लष्टानि, धृष्टानि, मृष्टाति, नीरजांसि निर्मलानि, निप्पकानि निष्ककटच्छायानि 'सप्रमाणि, समरीचिकानि, सोद्योतानि, प्रासादीयानि' दर्शनीयानि, अभिरूपाणि प्रतिरूपाणि' मा ५8 ५होनी व्यायामा प्रमाणे छे. नत જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy