SearchBrowseAboutContactDonate
Page Preview
Page 915
Loading...
Download File
Download File
Page Text
________________ ९०४ सूर्यप्राप्तिसूत्रे स्तिकमतेन सकलकालमेवं विधाया एव जगत् स्थितेः सद्भावात् ॥ अथ नक्षत्रविषयकमुत्तरं-'छप्पणं णक्खत्ता जोयं जोएंसु वा जोएंति वा जोइस्संति वा' पट् पञ्चाशत् नक्षत्राणि योगमयुञ्जन् वा युञ्जन्ति वा योक्ष्यन्ति वा ॥ सर्वकालमेकैव स्थितिः अत्र युतिरुच्यते -यतोहि एकैकस्य शशिनोऽष्टाविंशति नक्षत्राणि परिवारोऽस्ति-॥ जम्बुद्वीपे च द्वौ चन्द्रौ तेन २८+२८-५६ षट् पञ्चाशनक्षत्राणि जम्बुद्वीपे चन्द्रसूर्याभ्यां सह योगं युक्तबन्ति वा युञ्जन्ति वा योक्ष्यन्ति वा इति । एवमेव एकैकस्य चन्द्रस्य अष्टाशीति ग्रहाः परिवारस्तेन चन्द्रद्वयस्य मिलनेन सर्वसंख्या ८८ + ८८=१७६ पटू सप्तत्यधिकं ग्रहशतं भवति, प्रतिपादयति च तथैव 'छावत्तरिगहसयं चार चरिंसु वा चरंति वा चरिस्संति वा पद सप्ततिग्रहशतानि चारमचारयन् वा चारयन्ति चारयिष्यन्ति वा जम्बुद्वीपे ॥ अथ तारा विषयकतवइंसु वा तवेति वा, तविस्संति वा) दो सूर्य ने तापित किया है, तापित करते हैं एवं तापित करेंगे। यहां पर भी द्रव्यास्तिक मत से सकलकाल जगत् कि स्थिति का सद्भाव होने से ऐसा कहा है। अब नक्षत्र विषयक उत्तर कहते हैं(छप्पण्णं णवत्ता जोयं जोएंसु वा जोएंति वा, जोइस्संति वा) छप्पन नक्षत्रने योग किया है, योग करते हैं एवं योग करेंगे। सदाकाल एक ही स्थिति होती है। यहां इस विषय में युक्ति दिखलाते हैं-एक एक चंद्र का अट्ठाइस अट्ठाईस नक्षत्र परिवार होता है । जम्बूद्वीप में दो चन्द्र होते हैं अतः २८+ २८=५६ छप्पन नक्षत्र जम्बूद्वीप में चंद्र एवं सूर्य के साथ योग किया है, योग करते हैं एवं योग करेंगे। इसी प्रकार एक चंद्र का अठासी ८८ ग्रह परिवार होता है अतः दो चन्द्र को मिलाने से सब संख्या ८८+८८१७६ एकसो छिहत्तर ग्रह परिवार प्रतिपादित होते हैं । वही कहते हैं-(छावत्तरि गहसयं चारं चरिंसु वा, चरंति वा, चरिस्संति वा) एकसो छिहत्तर ग्रह चार करते थे. तवेति वा, तविसति वा) मे सूयेथे तापित ४. छ. ता4ि1 ४२ छ भने तापित ४२शे. અહીં પણ દ્રવ્યાસ્તિક મતથી સકળકાળ જગની સ્થિતિને સદ્ભાવ હોવાથી એ પ્રમાણે Bह्य छे. वे नक्षत्रना समयमा उत्तर ४९.-(छप्पण्ण णक्खत्ता जोय जो सुवा, जो ति वा, जोइम्सति वा) ७५- नक्षत्राये ये ये तो ये ४२ छ. भने यो કરશે. સદા કાળ એકજ રિથતિ રહે છે. અહીં આ વિષયમાં યુક્તિ બતાવે છે. એકએક ચંદ્રને અઠયાવીસ અઠ્યાવીસ નક્ષત્ર પરિવાર હોય છે. જંબુદ્વીપમાં બે ચંદ્રો છે તેથી ૨૮+૧૨૮=૫૬ છપ્પન નક્ષત્રોએ જબૂદ્વીપમાં સૂર્ય અને ચંદ્રની સાથે યોગ કર્યો હતો, યેગ કરે અને યોગ છે કરશે એજ પ્રમાણે એક ચંદ્રનો અઠયાસી ૮૮ ગ્રહપરિવાર હોય છે. તેથી બે ચંદ્રોને મેળવવાથી બધી સંખ્યા ૮૮૫૮૮ =१७६ मेसो छ।तर परिवार प्रतिपाहित थाय छे. २०४ ४ छ.-(छावत्तरि गहसय चार चरिसुवा, चरति वा, चरिस्सति वा) येसोछांत२ असो या२ ४२त। उता, या२ १२ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર:
SR No.006352
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1982
Total Pages1111
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy