SearchBrowseAboutContactDonate
Page Preview
Page 905
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्रे द्वादशसहस्राणि षट् च द्वासप्ततिर्महाग्रहशतानि चारमचारयन् वा चरन्ति वा चरिष्यन्ति वा, षण्णवतिशतसहस्राणि चतुश्चत्वारिंशतसहस्राणि चत्वारि च शतानि तारागणकोटिकोटीनां शोभामशोभयन् वा शोभयन्ति वा शोभिष्यन्ति वा ॥ ' कोटयो द्वानवतिः खलु ऊननवतिः खलु भवन्ति सहस्राणि । अष्टौ शतानि चतुर्नवतिश्च परिरयः पुष्करवरस्य || १ || चतुश्चत्वारिंशत् चन्द्रशतानि चतुश्चत्वारिंशच्चैव सूर्याणां शतं । पुष्करवरद्वीपे च चरन्ति एते प्रभासन्ति || २ || चत्वारिसहस्राणि पट्ट त्रिंशच्चैव भवन्ति नक्षत्राणि । षट् शतानि द्वासप्ततिर्महाग्रहाः द्वादशसहस्राणि || ३ || षट् नवतिशतसहस्राणि चतुश्चत्वारिंशत् खलु भवन्ति सहस्राणि । चत्वारि च शतानि खलु तारागणकोटिकोटीनां ||४|| तावत् पुष्करवरस्य खलु द्वीपस्य बहुमध्यदेश भागे मानुषोत्तरो नाम पर्वतः वलयाकार संस्थानसंस्थितः यस्मिन् खलु पुष्कवरो द्वीपो द्विधा द्विधा विभज्यमाणो द्विधा विभज्यमाणस्तिष्ठति, तद्यथा अभ्यन्तरपुष्करार्द्धश्च बाह्य पुष्करार्द्धश्च तावत् अभ्यन्तरपुष्करार्द्धः खलु किं समचक्रवालसंस्थितः विषमचक्रवालसंस्थितः ? तावत् समचक्रवालसंस्थितः न विषमचक्रवालसंस्थितः तावत् अभ्यन्तर पुष्करार्द्धः खलु कियता चक्रवालविष्कम्भेन कियता परिक्षेपेन आख्यात इति वदेत् ? तावत् अष्टौ योजनशतसहस्राणि चक्रवालविष्कंभेन एका योजनकोटि : द्वाचत्वारिंशच्च शतसहस्राणि त्रिंशच्च सहस्राणि द्वे ऊनपञ्चाशतयोजनशते परिक्षेपेण आख्यात इति वदेत् । तावत् अभ्यन्तरपुष्करार्द्धे खलु कियन्तचन्द्राः प्राभासन वा प्रभासयन्ति वा प्रभासयिष्यन्ति वा ! कियन्तः सूर्याः अतापयन् वा तपन्ति वा तापयिष्यन्ति वा ? इति पृच्छा, तावत् द्वाससतिश्चन्द्राः प्राभासयन् वा प्रभासयन्ति वा प्रभासयन्ति वा, द्वासप्ततिः सूर्या अतापयन् वा तपन्ति वा तापयिष्यन्ति वा द्वे षोडशनक्षत्रसहस्त्रे योगमयुञ्जन् वा युञ्जन्ति वा यक्ष्यन्ति वा महाग्रह सहस्राणि त्रीणि च द्वात्रिंशत् शतानि चारमचरन् वा चरन्ति वा चरिप्यन्ति वा अष्टाचत्वारिंशत् शतसहस्राणि द्वाविंशति सहस्राणि द्वे च शते तारागण कोटिकोटीनां शोभामशोभयन् वा शोभन्ति वा शोभिष्यन्ति वा । तावत् समयक्षेत्रं खलु कियता आयामविष्कम्भेन कियता परिक्षेषेण आख्यातमिति वदेत् ? तावत् पञ्चचत्वारिंशत् योजन शतसहस्राणि आयामविष्कम्भेन एका योजनकोटिः द्वाचत्वारिंशत् च शतसहस्राणि द्वे च ऊनपञ्चाशत योजनशते परिक्षेपेण आख्यातमिति वदेत् तावत् समयक्षेत्रे खलु कियन्तचन्द्राः प्राभासयन् वा प्रभासयन्ति वा प्रभासयिष्यन्ति वा इति पृच्छा तथैव तावत् द्वात्रिंशत् चन्द्रशतानि प्राभासयन् वा प्रभासयन्ति वा प्रभासयिष्यन्ति वा, द्वात्रिंशत् सूर्याणां शतानि अतापयन् वा तपन्ति वा तापयिष्यन्ति वा, त्रीणि सहस्राणि षट् च पण्णवति नक्षत्रशतानि योगमयुञ्जन् वा युञ्जन्ति वा योक्ष्यन्ति वा एकादश सहस्राणि पट् च पोडश महाग्रह शतानि चारमचारयन् वा चरन्ति वा चरिष्यन्ति वा अष्टाशीति शतसहस्राणि चतुश्चत्वारिंशच्च सहस्त्राणि स च शतानि तारागणकोटिकोटीनां शोभामशोभयन् वा शोभन्ति वा शोभिप्यन्ति वा || 'अष्टावेव शतसहस्राणि अभ्यन्तरपुष्करस्य विष्कम्भः । पञ्च चत्वारिंशत् शतसह શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨ १९४
SR No.006352
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1982
Total Pages1111
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy