SearchBrowseAboutContactDonate
Page Preview
Page 840
Loading...
Download File
Download File
Page Text
________________ सूयप्तिप्रकाशिका टीका सू० ९२ अष्टादश प्राभृतम् पश्चोत्तराणि एकशशिपरिवार स्तारागण कोटिकोटयः खलु ॥-एकशशिपरिवार:-एकस्य चन्द्रस्य परिवारत्वेन स्थिता पट् पष्टिः सहस्राणि पश्चोत्तराणि नवशतानि च (६६९०५) नक्षत्राणां तथा च कोटिकोटय स्तारा गणाश्च एकस्यैव शशिनः परिवारत्वेन समन्ताद व्याप्ताः-भवन्तीत्याशयः ॥ सू० ९१ ॥ मन्दरपर्वतस्य क्षेत्रविस्तारपरिमाणविषयज्ञानार्थ प्रश्नोत्तरसूत्र मत्रोपन्यस्यति मूलम्-ता मंदरस्स णं पव्यस्त केवइयं अबाधाए (जोइस्से) चारं चरइ ?, ता एकारस एकवीसे जोयणसए अबाधाए जोइस्से चारं चरइ ता लोअंताओणं केवइयं अबाधाए जोइस्से पण्णत्ते। ता एक्कारस एकारे जोयणसए अबाधाए जोइस्से पणत्ते । सू० ९२॥ ___ छाया-तावत् मन्दरस्य खलु पर्वतस्य कियत्-अबाधया ज्योतिष चारं चरति ? । तावत् एकादश एकविंशानि योजनशतानि अबाधया ज्योतिषं चारं चरति । तावत् एकादश एकविंशानि योजनशतानि अबाधया ज्योतिष चारं चरति । तावत् लोकान्तात् खलु कियत् अबाधया ज्योतिष प्रज्ञप्तं ? तावत् एकादशानि योजनशतानि अबाधया ज्योतिषं प्रज्ञप्तं । इति ॥ सू० ९२॥ टीका-तावदिति पूर्ववत् खल्विति वाक्यालङ्कारे मन्दरस्य पर्वतस्य जम्बूद्वीपगतस्य सकलतिर्यग्लोकमध्यवर्तिनो मन्दरपर्वतस्य कियत् क्षेत्रं अबाधया-सर्वतः कृत्वा ज्योतिषज्योतिश्चक्रं चक्रवालतया चारं चरति ?-मन्दरस्य प्रदक्षिणायां कियत् क्षेत्रं स्वातन्त्र्येण एक चंद्र के परिवार रूप से छियासठ हजार नवसो पांच (६६९०५) नक्षत्र परिवार तथा कोटि कोटि तारागण समन्तात् व्याप्त होकर रहता है ।सू०९१।। ___अब श्रीगौतमस्वामी मन्दरपर्वत का क्षेत्रविस्तार का परिमाण विषय के ज्ञानके लिये प्रश्नोत्तर सूत्र कहते हैं।। टीकार्थ-जम्बूद्रीप गत सकलतिर्यग्लोकमध्यवर्ति मंदर पर्वत का कितनाक्षेत्र अबाधा से अर्थात् विनाव्यवधान ज्योतिष्क चक्र को चक्रवाल रूप से परिभ्रमण करता है ? अर्थात् मंदर पर्वत की प्रदक्षिणा में कितना क्षेत्र स्वतन्त्र कोडि कोडीण) मे यंद्रन परिवा२ ३५ छ।स531२ नक्सापांय (१६८०५) नक्षत्र ५२१।२ તથા કેટી કેટી તારા ગણ સમંતતઃ વ્યાપ્ત થઈને રહે છે. તે સૂ. ૯૧ | - મંદર પર્વતના ક્ષેત્ર વિસ્તારના પરિમાણ સંબંધી જ્ઞાન માટે પ્રશ્નોત્તરસૂત્ર કહેવામાં माव छ. ટીકાર્થ-જંબુદ્વીપગત સકલતિર્થ ગ્લેક મધ્યવતિ મંદર પર્વતનું કેટલું ક્ષેત્ર અબાધાથી એટલેકે વ્યવધાન વગર જતિશ્ચકને ચક્રવાલપણાથી પરિભ્રમણ કરે છે? અર્થાત્ મંદર પર્વતની પ્રદક્ષિણામાં કેટલું ક્ષેત્ર સ્વતંત્રપણથી તિકને વ્યાપ્ત કરે છે? આ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૨
SR No.006352
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1982
Total Pages1111
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy