SearchBrowseAboutContactDonate
Page Preview
Page 806
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ८७ षोडशप्राभृतम् ७९५ कया रीत्या-केन प्रकारेण भगवन् ? ते-त्वया ज्योत्स्ना लक्षणं-प्रकाशस्वरूपं आख्यातंप्रतिपादितमिति वदेत्-कथय भगवन्निति सामान्यतः प्रश्नं पृष्ट्वापि विवक्षितप्रष्टव्यार्थप्रकाशनाय पुनर्विशेषरूपेण जिज्ञासयिषु विशेषप्रश्नं करोति-'ता चंदलेसादीय दोसिणादीय दोसिणाई य चंदलेसादीय के अटे किं लक्खणे ?' तावत् चन्द्रलेश्या इति च ज्योत्स्ना इति च, ज्योत्स्ना इति च लेश्या इति च किं अस्ति किं लक्षणं? ॥-तावदिति पूर्ववत चन्द्रलेश्या इति-ज्योत्स्ना इत्यनयोः पदयोरथवा ज्योत्स्ना इति चन्द्रलेश्या इत्यनयोः पदयो एक एवार्थः अर्थभेदोवेति प्रश्नार्थः, अर्थात् अक्षराणामानुपूर्वीभेदेन अर्थभेदो दृष्टः, एकार्थों वा दृष्टः यथा नदी दीन इत्यनयोः पदयोरानुपूर्वी दर्शनादर्थभेदोऽपि दृश्यते, अथवा पुत्रस्य गुरु, गुरोः पुत्र इत्यनयोरपि वाक्ययोः कदाचित् आनुपूर्वी भेददर्शनादर्थभेदोऽपि प्रत्यक्षतो दृश्यते, इत्याशङ्कावशात् चन्द्रलेश्या इति, ज्योत्स्ना इत्युक्त्या, अथवा ज्योत्स्ना इति चन्द्रलेश्या इत्युक्तं भवेच्चेत्तदा अनयोः पदयो आनुपूर्व्या अनानुपूर्त्या वा व्यवस्थितयोः कोऽर्थों भवेत् ?, किं परस्परं भिन्नार्थप्रतिपादकोऽभिन्नार्थप्रतिपादको वा है ? सो आप कहिये इस प्रकार सामान्य से प्रश्न करके विवक्षित विषय को प्रकाशित करने के लिये पुनः विशेषरूप से जिज्ञासा करके प्रश्न करते हैं-(ता चंद लेसादीय दोसिणादीय दोसिणादी य चंद्लेसादी य के अहे किं लक्खणे) चंद्र लेश्या-ज्योत्स्ना इन दोनों पद का अथवा ज्योत्स्ना तथा चंद्रलेश्या इन दोनों पद का एक ही अर्थ होता है ? अर्थभेद नहीं है ? अर्थात् अक्षरों के आनुपूर्वी के भेद से अर्थभेद होता है ? अथवा एकार्थ होता है ? जैसे नदी, दीन ए दो पद का आनुपूर्वी होने से अर्थभेद् भी होता है। अथवा पुत्र का गुरु एवं गुरु का पुत्र इन दो वाक्य का कदाचित् आनुपूर्वी के भेद दर्शन से अर्थभेद भी प्रत्यक्ष ही दिखता है, इस प्रकार की शंकावकाश से चंद्रलेश्या ज्योत्स्ना है ? इस युक्ति से या ज्योत्स्ना चंद्र लेश्या होती है ? इस प्रकार हो तो इन दो पदों का आनुपूर्वी से या अनानुपूर्वी से व्यवस्थित रहे हुवे का क्या अर्थ સ્વરૂપ પ્રતિપાદન કરેલ છે? તે કહો આ પ્રમાણે સામાન્ય રીતે પ્રશ્ન કરીને વિવક્ષિત વિષયને પ્રકાશિત કરવાના ઉદ્દેશથી ફરીથી વિશેષ રીતે જીજ્ઞાસા કરીને પ્રશ્ન કરે છે – (ता चंदलेसादीय दोसिणादीय दोसिणाईय चंदलेसादीय के अद्वे कि लक्खणे) यद्रवेश्या જ્યસ્ના આ બે પદો અથવા સ્ના તથા ચંદ્રલેશ્યા આ બે પદોને એકજ અર્થ થાય છે? અર્થ ભેદ થતું નથી ? અથત અક્ષરના આનુ પૂવીનભેદથી અર્થભેદ થાય છે ? અથવા એકાઈ હોય છે? જેમ નદી, દીન, એ બે પદોને આનુ પવી હોવાથી અર્થભેદ થાય છે. અથવા પુત્રના ગુરૂ અને ગુરૂના પુત્ર આ બે વાકયને કદાચ આનુપૂવના ભેદ દર્શનથી અર્થભેદ પણ પ્રત્યક્ષજ દેખાય છે. આ પ્રકારની શંકા ની સંભાવનાથી ચંદ્રલેશ્યાએ સ્ના છે? આ યુક્તિથી અગર સ્ના ચંદ્રલેશ્યા હોય છે? આ પ્રમાણે હોય તે આ બે પાને આનુપૂવીથી અગર અનાનુપવીથી વ્યવસ્થિત રહેલને શું અર્થ થાય છે ? શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨
SR No.006352
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1982
Total Pages1111
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy