SearchBrowseAboutContactDonate
Page Preview
Page 799
Loading...
Download File
Download File
Page Text
________________ प्रतिसूत्रे ७८८ मण्डलं नक्षत्रं कतिभिरहोरात्रै चरतीति गौतमस्य प्रश्न स्ततो भगवानाह - 'ता दोहिं अहोरत्तेहिं चरs दोहिं ऊणेहिं तिहिं सत्तसद्धेहिं सएहिं राईदिएहिं छेत्ता' तावत् द्वाभ्यां अहोरात्राभ्यां चरति द्वाभ्यामूनाभ्यां त्रिभिः सप्तषष्टैः शतै रात्रिन्दिवैश्छित्वा । तावदिति पूर्ववत् द्वाभ्यां भागाभ्यां न्यूनाभ्यां द्वाभ्यामहोरात्राभ्यां चरति, त्रिभिः सप्तषष्टेसप्तषष्ट्यधिकैस्त्रिभिः शतैः रात्रिन्दिवं छित्वा विभज्य चेति । यथात्राप्यनुपात:- यदि नक्षत्रस्य मण्डलानामष्टादशभिः शतैः पञ्चत्रिंशदधिकैः षट् त्रिंशच्छतानि षष्ट्यधिकानि रात्रिदिवानां लभ्यन्ते तदैकेन मण्डलेन किं स्यादिति राशित्रयस्थापना -: -१८३५= १ + = १ + अत्रान्त्येन राशिना एकक लक्षणेन मध्यमो राशि गुणितोऽपि तथैव तिष्ठति, आद्येन राशिना भक्तश्चेति लब्धमेकं रात्रिन्दिवं, शेषास्तिष्ठन्ति पञ्चविंशत्यधिकान्यष्टादशशतानि, 8580x9 BEEO १८२५ १८२५ 3६५ १८gu 350 में भी गौतमस्वामी प्रश्न पूछते हैं - ( ता एगमेगं मंडलं णक्खत्ते कहिं अहो - रतेहिं चरइ) एक एक मंडल में नक्षत्र कितने अहोरात्र में गमन करते हैं ? इस प्रकार श्रीगौतमस्वामी के प्रश्न को सुनकर उत्तर में श्रीभगवान् कहते हैं - ( ता दोहिं अहोरसेहिं चरह दोहिं ऊणेहिं तिहिं सत्तसहिं सएहिं राईदिएहिं छेत्ता ) दो भागन्यून दो अहोरात्र में नक्षत्र एक मंडल में गमन करता है । तीनसो सठ से अहोरात्र का विभाग करके। यहां पर भी इस प्रकार अनुपात करे की यदि अठारहसो पैंतीस मंडलों में नक्षत्र छत्तीससो साठ अहोरात्र में गमन करे तो एक मंडल में गमन करने में कितने अहोरात्र होते हैं ? इसको जानने के लिये तीन राशि की स्थापना करें -1 = १८०५ = १ + १८३५ = १ +3 यहां पर एक रूप अभ्यराशि से मध्य की राशि का गुणा करे तो उसी प्रकार रहता है, तत्पश्चात् प्रथम राशि से भाग करे तो एक अहोरात्र लब्ध होता है, तथा अठारह सो पैतीस भागात्मक अठारह सो पैंतीस शेष रहता है । तत्प BEEO +9 3650 १८२५ 354 १८३५ डुवे नक्षत्रना संभौंधभां श्रीगौतमस्वामी प्रश्न पूछे छे. ( ता एगमेगं मंडल णक्खते कहि अहोरतेहिं चरइ) is मे भणमां नक्षत्र डेंटला अहोरात्रमां गमन १रे छे ? आमा श्रीगौतमस्वामीना प्रश्नने सांलजीने उत्तरभां श्रीभगवान् हे छे. - ( ता दोहि अहोरतेहि चरs दोहि ऊणेहिं तिहि सत्तसहि सएहि राईदिएहिं छेत्ता) में लाग न्यून में महे।રાત્રમાં નક્ષત્ર એક મંડળમાં ગમન કરે છે. ત્રણસેસડસઠ અહેારાત્રને વિભાગ કરીને અહીંયાં પણ આ રીતે અનુપાત કરવા કે જો અઢારસે પાંત્રીસ મંડળામાં નક્ષત્ર છત્રીસસે। સાઈઠ હેરાત્રીથી ગમન કરે તે એક મડળમાં ગમન કરવા માટે કેટલા અહેારાત્ર થાય છે? આ સમજવા માટે ત્રણ રાશિની સ્થાપના કરવી +=}F1+૧૩=Î પુ અહી એકરૂપ અંતિમ રાશિથી મધ્યરાશિના ગુણાકાર કરે તે! પણ એજ રીતે રહે છે, તે પછી પ્રથમ રાશિથી તેને ભાગ કરે તેા એક અહેારાત્ર લખ્યું થાય છે. તથા અઢારસેાપાંત્રીસ ભાગા ત્મક અઢારસે।પાંત્રીસ શેષ રહે છે. તે પછી હરાંશને પાંચથી અપવિત કરે તે ઉપરની શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨
SR No.006352
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1982
Total Pages1111
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy