SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्रे छाया - तावत् एकैकेन अहोरात्रेण चन्द्रः कति मण्डलानि चरति ?, तावत् एकमार्द्धमण्डलं चरति, एकत्रिंशताभागैः ऊनं, नवमिः पञ्चदशैरर्द्धमण्डलं छित्वा तावत् एकैकेन अहोरात्रेण सूर्यः कतमण्डलानि चरति ?, तावत् एकमर्द्धमण्डलं चरति तावत् एकैकेनाहोरात्रेण नक्षत्र कतिमण्डलानि चरति 2, तावदेकमर्द्धमण्डलं चरति द्वाभ्यां भागाभ्यामधिकं, सप्तभिर्द्वात्रिंशच्छतैरर्द्धमण्डलं छित्वा तावत् एकैकं मण्डलं चन्द्रः कतिभिरहोरात्रै चरति 2, तावत् द्वाभ्यां अहोरात्राभ्यां चरति एकत्रिंशताभागैरधिकाभ्यां चतुर्भि द्विचत्वारिंशच्छतैः रात्रिन्दिवं छित्वा । तावत् एकैकं मण्डलं सूर्यः कतिभिरहोरात्रै श्ररति ?, तावत् द्वाभ्यामहोरात्राभ्यां चरति । तावत् एकैकं मण्डलं नक्षत्र कतिभिरहोरात्रै चरति ?, तावत् द्वाभ्यामहो - त्राभ्यां चरति, द्वाभ्यामूनाभ्यां त्रिभिः सप्तषष्ट्रयाशतैः रात्रिन्दिवं छित्वा । तावत् युगेन चन्द्रः कतिमण्डलानि चरति ? तावत् अष्टौ चतुराशीतानि मण्डलशतानि चरति । तावत् युगेन सूर्यः कति मण्डलानि चरति ?, तावत् नव पञ्चदशमण्डलशतानि चरति । तावत् युगेन नक्षत्र कतिमण्डलानि चरति ?, तावत् अष्टादश पञ्चत्रिंशत् द्विभागमण्डलशतानि चरति । इत्येषा मुहूर्त्तगतिः, ऋक्षाधिमास रात्रिन्दिव युगमण्डलप्रविभक्तशीघ्रगति वस्तु आख्यातमिति वचूमि ।। सू० ८६ ॥ ७८२ ॥ पञ्चदशं प्राभृतं समाप्तम् ॥ टीका - पञ्चाशीतितमे सूत्रे नाक्षत्रादि मासेषु चन्द्रादीनां मण्डलगतिं प्रतिपाद्य सम्प्रति षड् शीतितमेऽस्मिन्नर्थाधिकारसूत्रे तेषामेव चन्द्रादीनामेकैकस्मिन्नहोरात्रे मण्डलगति प्रतिपादयति- 'ता एगमेगेण अहोरतेणं चंदे कइ मंडलाई चरइ ?' तावत् एकैकेनाहोरात्रेण चन्द्रः कतिमण्डलानि चरति ? । तावदिति प्राग्वत् एकैकस्मिन्नहोरात्रे कति मण्डलचारी चन्द्रो अब यहां पर चंद्रादि एक एक अहोरात्र में प्रत्येक कितने मंडल में गमन करते हैं उसका निरूपण किया जाता है- (ता एगमेगेणं अहोरतेणं) इत्यादि टीकार्थ-पचासवें सूत्र में नक्षत्रादि मास में चंद्रादि की मंडलगति का प्रतिपादन करके अब इस छयासीवें सूत्र में उन चंद्रादि का एक अहोरात्र में कितने मंडल में गमन होता है उसका प्रतिपादन करते हैं, इस विषय में श्री गौतमस्वामी पूछते हैं कि - (ता एगमेगेणं अहोरोणं चंदे कइ मंडलाई चरइ) हे भगवन् एक एक अहोरात्र में चंद्र कितने मंडल में गमन करता है ? इस હવે અહીંયાં ચંદ્ર વિગેરે એકએક અહારાત્રમાં દરેક કેટલા મંડળમાં ગમન કરે छे? तेनुं निइयागु ४२वामां आवे छे.- ( ता एगमेगेण अहारत्तेन) इत्यादि. ટીકા –પચાશીમા સૂત્રમાં નાક્ષત્રાદિમાસમાં ચંદ્રાદિની મ`ડળ ગતિનું પ્રતિપાદન કરીને હવે આ છાશીમા સૂત્રમાં એ ચંદ્રાદિ એક અહેારાત્રમાં કેટલા મંડળમાં ગમન કરે છે? એ વિષયનું પ્રતિપાદન કરવામાં આવે છે. આ વિષયમાં શ્રીગૌતમસ્વામી પૂછે છેકે(ता एगमेगेण अहोरतेण चढ़े कइ मंडलाई चरइ) हे लगान महोरात्रभ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨
SR No.006352
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1982
Total Pages1111
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy