SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ ७६८ सूर्यप्रज्ञप्तिस १२४ | २४ यथा एकस्मिन् युगे पञ्चदशोत्तराणि नवशतानि मण्डलानां सूर्यस्य भवन्ति, तेनात्राप्यनुपातो यथा-यदि चतुर्विंशत्यधिकेन पर्वशतेन - पञ्चदशोत्तराणि नवशतानि मण्डलानां लभ्यन्ते तदा द्वाभ्यां किं स्यादिति राशित्रयस्थापना - ११५४२, - १४ + अत्राप्यन्त्येन राशिना मध्यमो राशिः संगुण्याद्येन भक्त्वा लब्धानि चतुर्दशमण्डलानि परिपूर्णानि पञ्चदशस्य च मण्डलस्य चतुर्नवतिं चतुर्विंशत्यधिक शतभागानी त्युपपद्यते ग्रन्थोक्तं सर्वमिति (१४) । अथ नक्षत्रविषयं प्रश्नसूत्रमाह - ' ता चंदेणं मासेणं णक्खते कइ मंडलाई चरइ ?,' तावत् चान्द्रेण मासेन - एकस्मिन् चान्द्रमासे नक्षत्रं खलु कति मण्डलानि चरति - व्रजतीति गौतमस्य प्रश्न स्ततो भगवानाह - 'ता पण्णरस चउमागूणाई मंडलाई चरइ, छच्च चउव्वीससयभागे मंडलस्स' तावत् पञ्चदश चतुर्भागोनानि मण्डलानि चरति, षट् च चतुर्विंशतिशतभागान् मण्डलस्य || - तावदिति प्राग्वत् एकस्मिन् चान्द्रमासे खलु नक्षत्रं चतुर्भागोसूर्य के नव सो पंद्रह मंडल होते हैं । अतः यहां पर अनुपात करे की - यदि एक सो चोवीस पर्व से नव सो पंद्रह मंडल लभ्य हो सकते हैं, तो दो पर्व से कितने मंडल लभ्य हो सकते हैं ? इसको जानने के लिये तीन राशि की स्थापना करे- -९१५+२=३४=१४+१४ यहां पर अंतिम राशि से गुणा करके प्रथम राशि से भाग करे तो चौदह मंडल पूरा तथा पंद्रहवें मंडल का एक सो चोवीसिया चौराणु भाग प्राप्त होता है । इस प्रकार ग्रन्थोक्त सर्व प्रमाण आ जाता है । १८३० अब नक्षत्र संबंधी प्रश्न करते हैं - (ता चंदेणं मासेणं णक्खत्ते कइ मंडलाई चरइ) एक चांद्रमास में नक्षत्र कितने मंडल में गमन करता है ? इस प्रकार श्री गौतमस्वामी के प्रश्न को सुनकर उत्तर में श्री भगवान् कहते हैं(ता पण्णरस चउभागूणाई मंडलाई चरइ, छच्च चउवीससयभागे मंडलस्स) एक चांद्रमास में नक्षत्र चतुर्भागन्यून पंद्रह मंडल तथा एक सो चोवीस का યુગમાં સૂર્ય ના નવસેાપંદર મંડળેા હોય છે. તેથી અડ્ડી' અનુપાત કરવા કે-જો એકસા ચાવીસ પદ્મથી નવસેાપ ંદર મંડળ લભ્ય થાય, તેા બે પથી કેટલા મંડળ લભ્ય થઈ શકે છે? આ જાણવા માટે ત્રણ રાશિની સ્થાપના કરવી. ૧૫૪૨=૧૬૩૦=૧૪+૪, અહીં અંતિમ રાશિથી ગુણાકાર કરીને પ્રથમ રાશીથી ભાગ કરવાથી ચૌદમંડળ પુરા તથા પંદરમા મંડળના એકસચાવીસિયા ચારાણુ ભાગ પ્રાપ્ત થાય છે. આ રીતે ગ્રન્થેાક્ત બધુજ પ્રમાણ મળી જાય છે. हवे नक्षत्र संबंधी प्रश्न रवामां आवे छे.- (ता च देण' मासेण णक्खत्ते कइ मंडलाई चरs) मे यांद्रमासभां नक्षत्र डेटा भंडजमां गमन उरे छे ? या प्रमाणे श्री गौतमस्वामीना प्रश्नने सांलजीने उत्तरमा श्रीभगवान् हे छे.- ( ता पण्णरस चउभागूणाई मंडलाई चरई, छच्च चउवीससयभागे मंडलस्स) : यांद्रमासभां नक्षत्र यतुर्भागन्यून પંદરમ’ડળ તથા એકસાચાવીસિયા છટ્ટાભાગ મંડળમાં ગમન કરે છે અર્થાત્ ચૌદમંડળ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨
SR No.006352
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1982
Total Pages1111
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy