SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ८३ पञ्चदशप्राभृतम् ६० । अत्रीपरितनौ द्वौ मुहूत्तौं प्रक्षिप्तौ ६०+२=६२ जाता द्वापष्टिर्मुहूर्ताः ६२ अतस्तत् स्वरूपमेवं जातं (६२+३) पुनरत्र (छेदघ्न रूपेषु लवाघनर्ण) मित्यादिना-६२+- १७७०२१२४ १३३२ । अत्र द्वाषष्टिः एकविंशत्यधिकशतद्वयेन गुणिताः जातानि त्रयोदशसहस्राणि सप्तशतानि चधिकानि । तत्र च त्रयोविशतिः प्रक्षिप्यन्ते जातानि त्रयोदश सहस्राणि सप्तशतानि पञ्चविंशत्यधिकानि-१३५२१ एकविंशत्यधिकशतद्वयभागानामिति एतत् खलु एकमण्डलकालगतमुहर्तसत्क एकविंशत्यधिकशतद्वयभागानां परिमाणमित्यर्थः।। ततश्चात्र त्रैराशिकगणितप्रवृत्तिर्यथा यद्येभित्रयोदशभिः सहस्त्रैः पञ्चविंशत्यधिकैः सप्तभिः शतै शतद्वयभागानां मण्डलभागाः एकं शतसहस्रमष्टानवतिः शतानि लभ्यन्ते तदा एकेन मुहूर्तेन किं स्यादिति राशित्रयस्थापना १९७०=300984X२२१-२६२६७६० = १०२८००x१ १००८००x१४२२१ २४२६५८०० 3C -3D १७२५ १30२५ १७६८ अत्र (छेदं लवं च परिवर्त्य हरस्य शेष) इत्यादिना नियमेन लेदराशेच्छेदस्य एकविंशतीस से गुणा करें, तो साठ मुहूर्त होते हैं । २४३०.६० यहां ऊपर का दो मुहूर्त को प्रक्षिप्त करे ६०+२=६२ तो बासठ मुहूर्त होते हैं । ६२। अतः इस का स्वरूप इस प्रकार से होते हैं-(६२+२) पुनः यहां पर (छेदघ्न रूपेषु लवाधनर्ण) इत्यादि से ६२ + 5-738२६२-३३१) यहां पर बासठ को दो सो इक्कीस से गुणा करने से तेरह हजार सात सो दो होते हैं। इसमें तेइस का प्रक्षेप करे तो दो सो इकीसिया तेरह हजार सात सो पचीस होते हैं । यह एक मंडल काल में रहे हुवे मुहूर्त का दो सो इक्कीस भाग परिमाण होता है। यहां पर त्रैराशिक गणित प्रवृत्ति इस प्रकार से है-यह तेरह हजार सातसो पचीस से दो सो भाग का मंडल भाग एक लाख अठाणवें सौ लभ्य होता है तो एक मुहूर्त से कितना लभ्य होते हैं। इसको जानने के लिये तीन राशि की स्थापना करे १०९८००५-०९८००+१+२२१=२४२६६००१७६८ यहां पर (छेदं लवं च परिवर्त्य (રારા) આમાં જે બે અહોરાત્ર છે તેના મુહૂર્ત કરવા માટે ત્રીસથી ગુણવાથી સાઈઠ भुत थाय छे. २+303t. मामा ५२ना में भुङ्कतना प्रक्षे५ ४२३॥ १०+२=१२ ते! मास मुहूत थाय छे. (१२) तथा मानु २१३५ मा शत याय छे. (१२+३३५) शिथी सही (छेदध्नरूपेषु लबाधनर्ण) त्याहिया ६२+३३३-२३४०२=२३१३५२५) मह ासना सोय વીસથી ગુણાકાર કરવાથી તેરહજાર સાતસોળે થાય છે. તેમાં તેવીસ મેળવે તે બસ એકવીસા તેરહજાર સાતસેપચીરા થાય છે. રૂપ આ એક મંડળ કાળમાં રહેલ મુહૂર્તના બસ એકવીસ ભાગ પરિમાણ થાય છે. અહીં ત્રિરાશિક ગણિતપ્રવૃત્તિ આ રીતે થાય છે. આ તેરહજારસાતસો પચીસથી બસોમા ભાગના મંડળ ભાગ એક લાખ અઠાણું સો લભ્ય થાય છે, તે એક મુહૂર્તથી કેટલા મુહૂર્ત ભાગ લભ્ય થાય? આ જાણવા માટે ત્રણ રાશિની स्थापना ४२वी, 183°+१=18 +१+२२१=२४२३३ -१७९८ अ (छेद लवच શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨
SR No.006352
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1982
Total Pages1111
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy