SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ८१ त्रयोदशप्राभृतम् मध्यमो राशिगुणितोऽपि तथैव तिष्ठति (एकेन गुणिता एव सर्वे राशयो भवन्तीति, नियमात् । ततश्चाद्येन राशिना चतुस्त्रिंशदधिकशतरूपेण भक्तो लब्धास्त्रयोदश, शेषास्तिष्ठन्ति पइविंशतिश्चतुस्त्रिंशदधिकशतभागाः, ततश्च हरांशी द्वाभ्यामपत्तितौ- जातात्रयोदश सप्तः पष्टिभागा इति ॥ उक्तं चान्यत्रापि-'तेरस य मंडलाणि य तेरस सत्तट्टि चेव भागा य । अयणेण चरइ सोमो णक्खत्तेण अद्धमासेणं'। छाया-त्रयोदश च मण्डलानि च त्रयोदश सप्तपष्टिश्चैव भागाश्च । अयनेन चरति सोमो नाक्षत्रेणार्द्धमासेन ॥१॥ इत्यस्याः गाथायाः व्याख्या पूर्वमेवात्रैव कृतैवेति ॥ एतच सामान्यतः प्रतिपादितं विशेषरूपचिन्तायां तु एकस्य चन्द्रमसो युगस्य प्रथमे अयने पूर्वोक्त प्रकारेण दक्षिणस्माद् भागादारभ्य अभ्यन्तराभिमुखं प्रवेशे सति द्वितीयादीनि एकान्तरितानि चतुर्दश पर्यन्तानि सप्तार्द्धमण्डलानि लब्धानि भवन्ति, उत्तरस्माद् भागादभ्यन्तरप्रवेशे च एक से गुणि सभी संख्या उसी प्रकार रहती है, ऐसा नियम है, तत्पश्चात् एकसो चोवीस रूप प्रथम राशि से उसका भाग करे तो तेरह लब्ध होते हैं। तथा एकसो चोतिसिया छाईस भाग शेष रहता है, तत्पश्चात् हरांश को दोसे अपवर्तित करे तो सडसठिया तेरह भाग हो जाता है। कहा भी है 'तेरस य मंडलाणि य तेरस सत्तहि चेव भागा य । अयणेण चरइ सोमो णक्खत्तेण अद्धमासे णं ॥१॥ तेरह मंडल तथा चौदहवें मंडल का सडसठिया तेरह भाग एक अयन में नक्षत्र अधमास में चंद्र गमन करता है ॥१॥ इस गाथा की व्याख्या यहां पर पहले ही कथित हुई है, तथा यह सामान्यरूप से प्रतिपादित किया है। विशेष प्रकार की विचारणा में तो एक चांद्र युग के प्रथम अयन में पूर्वोक्त प्रकार से दक्षिण भाग से आरंभ करके अभ्यन्तराभिमुख प्रविष्ट होवे तब द्वितीयादि एकान्तरित चौदह पर्यन्त के पर्व મધ્યની રાશીને ગુણાકાર કરવામાં આવે તે પણ એજ પ્રમાણે રહે છે. કારણકે એકથી ગુણેલા સંખ્યા એજ પ્રમાણે રહે છે તે નિયમ છે. તે પછી એકસેચોવીસરૂપ પહેલી રાશિથી તેનો ભાગ કરે તે તેર આવે છે. તથા એકત્રિસ છવ્વીસીયાભાગ શેષ રહે છે. તે પછી હરશંશને બેથી અપવર્તિત કરવા. ૨૬૪=તો સડસઠિયા તેરભાગ થઈ જાય છે. કહ્યું પણ છે. (तेरस मडलाणिय तेरस सद्वि चेव भागा य । अयणेण चरइ सोमो णक्खत्तेण अद्धमासेण ॥१॥ તેર મંડળ અને ચૌદમા મંડળના સડસઠિયા તેરભાગ એક અયનમાં નાક્ષત્ર અર્ધ માસમાં ચંદ્ર ગમન કરે છે. [૧] આ ગાથાની વ્યાખ્યા અહીંયાં પહેલાં જ કહેવાઈ ગઈ છે. તથા આ સામાન્ય પ્રતિપાદન કરેલ છે વિશેષ પ્રકારની વિચારણામાં તે એક ચાંદ્ર યુગમાં પહેલા અયનમાં પૂર્વોક્ત પ્રકારથી દક્ષિણભાગથી આરંભ કરીને અત્યંતરાભિમુખ પ્રવેશ કરે શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2
SR No.006352
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1982
Total Pages1111
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy